SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 233 // पडिनिक्खमइ रत्ता अतुरियमचवलमसंभंते जुगंतरपलोयणाए दिट्ठिए पुरओ रियं सोहेमाणे 2 जेणेव रायगिहे नगरे तेणेव उवाग रत्ता रायगिहे नगरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियं अडइ। तए णं से भ० गोयमे रायगिहे न० जाव अडमाणे बहुजणसई निसामेइ- एवं खलु देवाणुप्पिया! तुङ्गियाए नगरीए बहिया पुप्फवतीएचेइए पासावच्चिजा थेरा भगवंतोसमणोवासएहिं इमाइंएयारूवाईवागरणाई पुच्छिया-संजमेणं भंते! किंफले? तवेणं भंते! किंफले?, तएणं ते थेरा भगवंतो ते समणोवासए एवं व०-संजमेणं अजो! अणण्हयफले तवे वोदाणफलेतंचेव जाव पुव्वतवेणंपुव्वसंजमेणं कम्मियाए संगियाए अज्जो! देवा देवलोएसु उव०, सच्चे णं एसमढे, णो चेवणं आयभाववत्तव्वयाए॥से कहमेयं मण्णे एवं?, तए णं से समणे० गोयमे इमीसे कहाए लद्धढे समाणे जायसढे जाव समुप्पन्नकोउहल्ले अहापजत्तं समुदाणं गेण्हइ रत्ता रायगिहाओ न० पडिनि० २त्ता अतुरियं जाव सोहेमाणे जेणेव गुणसिलए चेइए जेणेव समणे भ० महा० तेणेव उवा० सम० भ० महा अदूरसामंते गमणागमणाए पडिक्कमइ एसणमणेसणं आलोएइ रत्ता भत्तपाणं पडिदंसेइ रत्ता स० भ० महा. जाव एवं व०- एवं खलु भंते! अहं तुब्भेहिं अब्भणुण्णाए समाणे रायगिहे न० उच्चनीयमज्झिमाणि कुलाणि घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसई निसामेति(मि), एवं खलु देवा तुंगि० नगरीए बहिया पुप्फवईए चेइए पासावच्चिजाथेरा भ० समणोवासएहिंइमाइंएयारूवाईवागरणाईपुच्छिया-संजमेणंभंते! किंफले? तवे किंफले? तं चेव जाव सच्चेणं एसमठे, णो चेवणं आयभाववत्तव्वयाए, तं पभूणं भंते! ते थेरा भगवंतो तेसिं समणोवासयाणं इमाइंएया. वागळवागरित्तए उदाहु अप्पभू?,समियाणं भंते! ते थेरा भ० तेसिं समणोवासयाणं इमाइंएयारूवाईवागरणाईवागरित्तए उदाहु असमिया? आउजिया णं भंते! ते थेरा भ०! तेसिं समणोवासयाणं इमाई एयारूवाई वाग० वागरित्तए उदाहु अणाउज्जिया? पलिउज्जिया? णं भंते! ते थेरा भ० तेसिं समणोवासयाणं इमाई एया० वाग० वागरित्तए उदाहु अपलिउज्जिया? पुव्वतवेणं अज्जो! 2 शतके उद्देशक:५ अन्यतीर्थिक विचारः। | सूत्रम् 111 श्रीगौतमस्यभिक्षापर्यटनम्। संयमतपफलादिस्थविरोत्तर| श्रुत्वाकौतुकं श्रीवीरभगवन्तं निवेदनम् भगवतः तदेव प्ररूपणा च। // 233 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy