SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 232 // प्यथाख्यातचारित्रमित्यर्थः, ततश्च सरागकृतेन संयमेन तपसाच देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात् / कम्मियाए त्ति 2 शतके कर्म विद्यते यस्यासौ कर्मी तद्धावस्तत्ता तया कर्मितया, अन्ये त्वाहुः, कर्मणां विकारः कार्मिका तयाऽक्षीणेन कर्मशेषेण / उद्देशक:५ अन्यतीर्थिक देवत्वावाप्तिरित्यर्थः, संगियाए त्तिसङ्गो यस्यास्ति सुसङ्गीतद्भावस्तत्ता तया, ससङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म विचारः। बध्नाति ततः सङ्गितया देवत्वावाप्तिरिति, आह च पुव्वतवसंजमा होति रागिणो पच्छिमा अरागस्स / रागो संगो वुत्तो संगा कम्म सूत्रम् 111 श्रीगौतमस्यभवो तेणं॥१॥सच्चेण मित्यादि सत्योऽयमर्थः, कस्मात्? इत्याह नोचेवण मित्यादि नैवात्मभाववक्तव्यतयाऽयमर्थः, आत्मभाव भिक्षाएव स्वाभिप्राय एव, न वस्तुतत्त्वम्, वक्तव्यो वाच्योऽभिमानाद्येषांत आत्मभाववक्तव्यास्तेषां भाव आत्मभाववक्तव्यताऽहं पर्यटनम्। संयमतपमानिता तया, न वयमहंमानितयैवं ब्रूमः, अपितु परमार्थ एवायमेवंविध इति भावना // 110 // फलादि स्थविरोत्तर३६(अपूर्णम्) तेण कालेणं 2 रायगिहे नामं नगरे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भ० महा० जेट्टे अंतेवासी श्रुत्वाकौतुकं इंदभूतीनाम अण० जाव संखित्तविउलतेयलेस्से छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं त० अ० भावेमाणे जाव विहरति / श्रीवीर भगवन्तं तएणं से भ० गोयमे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बीयाए पोरिसीए झाणं झियायइ, तइयाए पोरिसीए निवेदनम् अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ रत्ता भायणाइंवत्थाइंपडिलेहेइ रत्ता भायणाईपमज्जइ रत्ता भायणाई उग्गाहेइ रत्ता भगवतः तदेव प्ररूपणा च। जेणेव समणे भ० महा० तेणेव उवाग० रत्ता समणं भ० महा. वंदइ नम० रत्ता एवं व०- इच्छामि णं भंते! तुब्भेहिं अब्भणुन्नाए छट्टक्खमणपारणगंसि रायगिहे नगरे उच्चनीयमज्झिमाइंकुलाइंघरसमुदाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं, तएणं भ० गोयमे समणेणं भग० महा० अब्भणुन्नाए समाणे समणस्स भग० महा० अंतियाओ गुणसिलाओ चेइयाओ 0पूर्वतपः संयमा भवन्ति रागिणः, पश्चिमाआरागस्य, राग: संग उक्तः, संगातकर्म, भवस्तेन / // 232 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy