________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 231 // रत्ता एवं व०-३५ संजमे णं भंते! किंफले? तवे णं भंते! किंफले?, तए णं ते थेरा भगवंतो ते समणोवासए एवं व०- संजमे णं 2 शतके उद्देशक:५ अज्जो! अणण्हयफले तवे वोदाणफले, तए णं ते समणोवासया थेरे भगवंते एवं व०- जति णं भंते! संजमे अणण्हयफले तवे अन्यतीर्थिक वोदाणफले 36 किंपत्तियं णं भंते! देवा देवलोएसु उववजंति, तत्थ णं कालियपुत्ते नाम थेरे ते समणोवासए एवं व०-पुव्वतवेणं विचारः। अज्जो! देवा देवलोएसु उव०, तत्थ णं मेहिले नाम थेरेते समणोवासए एवं व०-पुव्वसंजमेणं अज्जो! देवा देवलोएसु उव०, तत्थ णं सूत्रम् 110 श्रमणोआणंदरक्खिएणाम थेरे ते समणोवासए एवं व०- कम्मियाए अजो! देवा देवलोएसु उव०, तत्थणं कासवेणाम थेरेते समणोवासए पासक प्रश्ना: चातुर्यामएवं व०-संगियाए अजो! देवा देवलोएसु उव०, पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो! देवा देवलोएसु उव०, सच्चेणं धर्मकथनम्। एस अट्टे नोचेवणं आयभाववत्तव्वयाए, तएणं ते समणोवासया थेरेहिं भगवंतेहिं इमाई एयारूवाइं वागरणाईवागरिया समाणा संयमतपादि फल प्रश्नाः। हट्ठतुट्ठा थेरे भगवंते वं० नमं० २त्ता पसिणाईपुच्छंति रत्ता अट्ठाई उवादियंति रत्ता उट्ठाइ उट्टेति रत्ता थेरे भगवंते तिक्खुत्तो वंणमं० कालिकरत्ता थेराणं भगवं अंतियाओ पुप्फवतियाओ चेइयाओपडिनिक्खमंति रत्ता जामेव दिसिंपाउन्भूया तामेव दिसिं पडिगया॥तए पुत्रादीना मुत्तराणि। णं ते थेरा अन्नया कयाई तुंगियाओ पुष्फवतिचेइयाओ पडिनिग० रत्ता बहिया जणवयविहारं विहरइ ।सूत्रम् 110 // ३४(अपूर्णम्) महइमहालियाए त्ति, आलप्रत्ययस्य स्वार्थिकत्वान्महातिमहत्याः, 35 अणण्हयफले त्तिन, आश्रवोऽनाश्रवः, अनाश्रवोनवकर्मानुपादानं फलमस्येत्यनाश्रवफलः संयमः, वोदाणफले त्ति दाप्लवनेऽथवा दैप्शोधन इति वचनात् व्यवदानंपूर्वकृतकर्मवनगहनस्य लवनं प्राक्कृतकर्मकचवरशोधनं वा फलं यस्य तव्यवदानफलं तप इति / 36 किंपत्तियं ति कः प्रत्ययः, कारणं यत्र तत् किंप्रत्ययं?,निष्कारणमेव देवा देवलोकेषूत्पद्यन्ते तपःसंयमोयोरुक्तनीत्या तदकारणत्वादित्यभिप्रायः।। पुवतवेणंति पूर्वतपः सरागावस्थाभावि तपस्या, वीतरागावस्थापेक्षया सरागावस्थायाः पूर्वकालभावित्वात्, एवं संयमोऽ