SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 230 // सूत्रम् 110 श्रमणो दृश्यम्, एयमढे पडिसुणेति त्ति, अभ्युपगच्छन्ति, सयाई 2 ति स्वकीयानि 2 कयबलिकम्म त्ति स्नानानन्तरं कृतं बलिकर्म यैः 2 शतके स्वगृहदेवतानां ते तथा, कयकोउयमंगलपायच्छित्तत्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्य-01 उद्देशक:५ अन्यतीर्थिक करणीयत्वाद्यैस्ते तथा, अन्ये त्वाहुः, पायच्छित्त त्ति पादेन पादे वा छुप्ताश्चक्षुर्दोषपरिहारार्थं पादच्छुप्ताः, कृतकौतुकमङ्गलाच विचारः। ते पादच्छुप्ताश्चेति विग्रहः, तत्र कौतुकानि मषीतिलकादीनि, मङ्गलानि तु सिद्धार्थकदध्यक्षतदूर्वाङ्करादीनि, सुद्धप्पावेसाई ति शुद्धात्मनां वैष्याणि वेषोचितानि, अथवा शुद्धानि च तानि प्रवेश्यानि च राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि, वत्थाई पासक प्रश्नाः पवराई परिहिय त्ति क्वचिदृश्यते, क्वचिच्च वत्थाई पवरपरिहिय त्ति, तत्र प्रथमपाठो व्यक्त :, द्वितीयस्तु प्रवरं यथाभवत्येवं चातुर्याम धर्मकथनम्। परिहिताः प्रवरपरिहिताः पायविहारचारेणं ति पादविहारेण न यानविहारेण यश्चारोगमनं स तथा तेन, अभिगमेणं ति प्रतिपत्त्या, संयमतपादिअभिगच्छन्ति तत् समीपमभिगच्छन्ति, सच्चित्ताणं ति पुष्पताम्बूलादीनां विउसरणयाए त्ति व्यवसर्जनया त्यागेन, अच्चित्ताणं ति फल प्रश्नाः। कालिकवस्त्रमुद्रिकादीनाम्, अविउसरणयाए त्ति, अत्यागेन, एगसाडिएणं ति, अनेकोत्तरीयशाटकानां निषेधार्थमुक्त मुत्तरासंगकरणेणं पुत्रादीना मुत्तराणि। ति, उत्तरासङ्ग उत्तरीयस्य देहे न्यासविशेषः चक्षुःस्पर्शो दृष्टिपाते, एगत्तीकरणेणं ति, अनेकत्वस्यानेकालम्बनत्वस्य, एकत्वकरणमेकालम्बनत्वकरणमेकत्रीकरणं तेन, तिविहाए पञ्जुवासणाए त्ति, इह पर्युपासनात्रैविध्यं मनोवाक्कायभेदादिति // 109 // ३४(अपूर्णम्) तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए परिसाए चाउजामं धम्म परिकहेंति जहा केसिसामिस्स जावसमणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ। तएणं ते समणोवासया थेराणं भग० अंतिए धम्म सोच्चा निसम्म हट्ठ तुट्ठ जाव हयहियया तिक्खुत्तो आयाहिणप्पयाहिणं करेंति रत्ता जाव तिविहाए पञ्जुवासणाए पञ्जुवासति 8 // 230 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy