SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-१ // 229 // उद्देशक:५ अन्यतीर्थिक विचारः। आपणः हट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनलब्धियुक्तत्वेन सकलगुणोपेतत्वेन वा तदुपमाः, सद्धिं ति सार्द्ध 2 शतके सहेत्यर्थः, संपरिवृत्ताः सम्यक्परिवारिताः परिकरभावेन परिकरिता इत्यर्थः पञ्चभिः श्रमणशतैरेव // 108 // ३४(अपूर्णम्) तए णं तुंगियाए नगरीए सिंघाडगतिगचउक्चच्चरमहापहपहेसु जाव एगदिसाभिमुहा णिज्जायंति, तए णं तेल समणोवासया इमीसे कहाए लट्ठा समाणा हट्ठतुट्ठा जाव सद्दावेति रत्ता एवं व०- एवं खलु देवाणुप्पिया! पासावच्चेजा थेरा भ० सूत्रम् 109 श्रमणोजातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता णं संजमेणंत० अ० भावे विहरंति, तंमहाफलंखलु देवाणुप्पिया! तहारूवाणं पासकानां पापित्यथेराणं भग० णामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपञ्जुवासणयाए? जाव गहणयाए?, तं पर्युपासना। गच्छामोणं देवाणुप्पिया! थेरे भगवंते वंदामो नमजाव पजुवासामो, एयं णं इह भवे वा परभवे वा जाव अणुगामियत्ताए भविस्सती तिकटु अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति रत्ता जे० सयाई 2 गिहाई तेणेव उवाग० रत्ता ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्तासुद्धप्पावेसाइंमंगल्लाइंवत्थाइंपवराई परिहिया अप्पमहग्याभरणालंकियसरीरासएहिं 2 गेहेहितो पडिनिक्खमंति रत्ता एगयओ मेलायति रत्ता पायविहारचारेणं तुंगि० नगरीएमझंमज्झेणं णिग० रत्ता जेणेव पुष्फवतीए चेइए ते० उवाग० रत्ता थेरे भगवंते पंचविहेणं अभिगमेणं अभिग०, तंजहा-सचित्ताणंदव्वाणं विउसरणयाए१ अचित्ताणंदव्वाणं अविउसर०२ एगसाडिएणं उत्तरासंगकरणेणं 3 चक्खुप्फासे अंजलिप्पग्गहेणं 4 मणसो एगत्तीकरणेणं५ जेणेव थेरा भ० तेणेव उवाग० रत्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ २त्ता जाव तिविहाए पञ्जुवासणाए पज्जुवासंति // सूत्रम् 109 / / // 229 // ३४(अपूर्णम्) सिंघाडग त्ति शृङ्गाटकफलाकारं स्थानम्, त्रिकं रथ्यात्रयमीलनस्थानम्, चतुष्कं रथ्याचतुष्कमीलनस्थानम्, चत्वरं बहुतररथ्यामीलनस्थानम्, महापथो राजमार्गः, पन्था रथ्यामात्रं यावत्करणाद्बहुजणसद्दे इ वे त्यादि पूर्वमाख्यानमत्र
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy