________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 228 // जीवियासमरणभयविप्पमुक्का जाव कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहिं अणगारसएहिं सद्धिं संपरिवुडा अहाणुपुब्विं 2 शतके चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुप्फवतीए चेइए तेणेव उवागच्छंति रत्ता उद्देशक:५ अन्यतीर्थिक अहापडिरूवं उग्गहं उगिण्हित्ता णं संजमेणं तवसा अप्पाणं भावेमाणे विहरंति // सूत्रम् 108 / / विचारः। ३४(अपूर्णम्) थेर त्ति श्रुतवृद्धाः, रूवसंपन्न त्ति, इह रूपं सुविहितनेपथ्यं शरीरसुन्दरता वा तेन संपन्ना युक्ता रूपसंपन्नाः, सूत्रम् 108 तुङ्गिकायां लज्जा० लाघवसंपन्न त्ति लज्जा प्रसिद्धा संयमो वा लाघवं द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्यागः, ओयंसी ति, ओजस्विनो जातिसंपन्नमानसावष्टम्भयुक्ताः तेयंसी ति तेजस्विनःशरीरप्रभायुक्ताः, वच्चंसी ति वर्चस्विनः विशिष्टप्रभावोपेतावचस्विनो वा विशिष्ट कुत्रिकापण भूतादिश्रीवचनयुक्ताः, जसंसी ति ख्यातिमन्तः, अनुस्वारश्चैतेषु प्राकृतत्वात्, जीवियासमरणभयविप्पमुक्क त्ति जीविताशया मरणभयेन पावा॑पत्याच विप्रमुक्ता ये ते तथा, इह यावत्करणादिदं दृश्यं तवप्पहाणा गुणप्पहाणा गुणाश्च संयमगुणाः, तपःसंयमग्रहणं चेह तपः गमनम्। संयमयोः प्रधानमोक्षाङ्गताभिधानार्थम्, तथा करणप्पहाणा चरणप्पहाणा तत्र करणं पिण्डविशुद्ध्यादि चरणं व्रतश्रमणधर्मादि निग्गहप्पहाणा निग्रहोऽन्यायकारिणांदण्डः, निच्छयप्पहाणा निश्चयोऽवश्यंकरणाभ्युपगमस्तत्त्वनिर्णयोवा मद्दवप्पहाणा अज्जवप्पहाणा ननु जितक्रोधादित्वान्माईवादिप्रधानत्वमवगम्यत एव तत्किं मार्दवेत्यादिना?, उच्यते, तत्रोदयविफलतोक्ता / मार्दवादिप्रधानत्वे तूदयाभाव एवेति, लाघवप्पहाणा लाघवं क्रियासु दक्षत्वं खंतिप्पहाणा मुत्तिप्पहाणा एवं विज्जामंतवेयबंभनयनियमसच्चसोयप्पहाणा 'चारुपण्णा' सत्प्रज्ञाः, सोही शुद्धिहेतुत्वेन शोधयः सुहृदो वा मित्राणि जीवानामिति गम्यम्, अणियाणा अप्पुस्सुया अबहिल्लेसा सुसामण्णरया अच्छिद्दपसिणवागरणे ति, अच्छिद्राण्यविरलानि निर्दूषणानि वा प्रश्नव्याकरणानि येषां ते तथा, तथा कुत्तियावणभूय त्ति कुत्रिकं स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिकं तत्संपादक