SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 226 // सूत्रम् 107 विच्छित्तिमद्विपुलं भक्तंच पानकंच येषां ते तथा, बहुदासीदासगोमहिसगवेलगप्पभूया बहवो दासीदासा येषां तेगोमहिषगवेलकाच 2 शतके उद्देशक:५ प्रभूता येषां ते तथा, गवेलका उरभ्राः, बहुजणस्स अपरिभूया बहोर्लोकस्यापरिभवनीयाः, आसवे त्यादौ क्रियाः कायिक्यादिका, अन्यतीर्थिक अधिकरणं गन्त्रीयन्त्रकादि, कुसल त्ति, आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, असहेज्जे त्यादि, अविद्यमानं साहाय्यं पर विचारः। साहायकमत्यन्तसमर्थत्वाद्येषां तेऽसाहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेनासाहाय्याआपद्यपि तुङ्गिकादेवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः, अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वा- श्रावकाः। ऋद्धिव्यवविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वाजिनशासनात्यन्तभावितत्वाच्चेति, तत्र देवा वैमानिकाः, सायादि। असुरे ति, असुरकुमाराः, नाग त्ति नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः, सुवण्ण त्ति सद्वर्णा ज्योतिष्का यक्षराक्षस- लब्धार्थादि अर्थपरमार्थाकिंनरकिंपुरुषा व्यन्तरविशेषाः, गरुल त्ति गरुडध्वजाः सुपर्णकुमारा भवनपतिविशेषा गन्धर्वा महोरगाश्च व्यन्तरविशेषाः, दिप्रतिलाभअणतिक्कमणिज्ज त्ति, अनतिक्रमणीया अचालनीयाः, लट्ठ त्ति, अर्थश्रवणाद् गहियट्ठ त्ति, अर्थावधारणात्, पुच्छियट्ठ त्ति तप:कर्मादि रताः / सांशयिकार्थप्रश्नकरणात्, अभिगहियट्ठ त्ति प्रनितार्थस्याभिगमनात्, विणिच्छियह त्ति, ऐदम्पर्यार्थस्योपलम्भादत एवाट्ठिमिंजपेम्माणुरागरत्ता, अस्थीनि च कीकसानि मिञ्जा च तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण सर्वज्ञप्रवचनप्रीतिरूप कुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवास्थिमिञासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा, केनोल्लेखन? इत्याह, अयमाउस वित्यादि, अयमिति प्राकृतत्वादिदमाउसो त्ति, आयुष्मन्निति पुत्रादेशमन्त्रणम्, सेसे त्ति शेषं निर्ग्रन्थप्रवचन-R व्यतिरिक्तं धनधान्यपुत्रकलत्रमित्रकुप्रवचनादिकमिति, ऊसियफलिह त्ति, उच्छ्रितमुन्नतं स्फटिकमिव स्फटिकं चित्तं येषां त / उच्छ्रितस्फटिकाः मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा इत्यर्थ इति वृद्धव्याख्या, अन्ये त्वाहुः, उच्छ्रितोऽर्गलास्थानादपनी
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy