SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ उद्देशक: 5 श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 225 // होत्था, वण्णओ, तत्थ णं तुंगि० नयरीए बहवे समणोवासया परिवसंति अड्डा दित्ता विच्छिण्णविपुलभवणसयणासणजाण- 2 शतके वाहणाइण्णा बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया | अन्यतीर्थिक बहुजणस्स अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरनिज्जरकिरियाहिकरणबंधमोक्खकुसला असहेजदेवा विचारः। सुरनागसुवण्णजक्खरक्खस किंनरकिंपुरिसगरुलगंधव्वमहोरगादीएहिं देवगणेहिं निग्गंथाओपावयणाओ अणतिक्कमणिज्जा णिग्गंथे सूत्रम् 107 | तुङ्गिकापावयणे निस्संकिया निकंखिया निव्वितिगिच्छा लद्धट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अट्ठिमिंजपेम्माणुरागरत्ता | श्रावकाः। ऋद्धिव्यवअयमाउसो! निग्गंथे पाव० अढे अयं परमट्टे सेसे अणढे ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा बहूहिं सीलव्वयगुण |सायादि। वेरमणपञ्चक्खाणपोसहोववासेहि, चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसुपडिपुन्नं पोसह सम्मं अणुपालेमाणे समणे निग्गंथे फासुएस- लब्धार्थादि अर्थपरमार्थाणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेनासंथारएणं ओसहभेसजेण य पडिलाभेमाणा दिप्रतिलाभअहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति // सूत्रम् 107 // तप:कर्मादि३४ अड्डत्ति, आत्या धनधान्यादिभिः परिपूर्णाः, दित्त त्ति दीप्ताः प्रसिद्धाः, हप्ता वा दर्पिताः, विच्छिन्नविपुलभवणसयणासणजाणवाहणाइण्णा विस्तीर्णानि विस्तारवन्ति विपुलानि प्रचुराणि भवनानि गृहाणि शयनासनयानवाहनैराकीर्णानि येषांक ते तथा, अथवा विस्तीर्णानि विपुलानि भवनानि येषां ते शयनासनयानवाहनानि चाकीर्णानि गुणवन्ति येषां ते तथा, तत्र यानं गळ्यादि, वाहनं त्वश्वादि, बहुधणबहुजायरूवरयया बहु प्रभूतं धनं गणिमादिकं तथा बहु एव जातरूपं सुवर्ण रजतं च रूप्यं येषांते तथा, आओगपओगसंपउत्ताऽऽयोगो द्विगुणादि वृद्ध्याऽर्थप्रदानं प्रयोगश्चकलान्तरं तौ संप्रयुक्तौ व्यापारितौ यैस्ते तथा, विच्छड्डियविउलभत्तपाणा विच्छदितं विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसम्भवात्, विच्छर्दितंवा विविध रताः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy