SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उद्देशक:५ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 224 // विचारः सूत्रम् प्रश्रा:। बीजंगवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाय एकोजीव उत्पद्यते, सच तेषां बीजस्वामिनां सर्वेषां पुत्रो भवतीत्यत 2 शतके उक्तमुक्कोसेणं सयपुहुत्तस्से त्यादि // 104 // अन्यतीर्थिक 31 सयसहस्सपुहुत्तं ति मत्स्यादीनामेकसंयोगेऽपिशतसहस्रपृथक्त्वंगर्भ उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति / 32 इत्थीए पुरिसस्स येत्येतस्य मेहुणवत्तिए नाम संयोगे |104-106 समुप्पज्जती त्यनेन सम्बन्धः, कस्यामसा उत्पद्यते? इत्याह कम्मकडाए जोणीए ति नामकर्मनिर्वर्त्तितायां योनौ, अथवा कर्म पुत्रबीज बीजपुत्रा मदनोद्दीपको व्यापारस्तत् कृतं यस्यांसा कर्मकृताऽतस्तस्यां मैथुनस्य वृत्तिः प्रवृत्तिर्यस्मिन्नसौ मैथुनवृत्तिको मैथुनं वा प्रत्ययः। मैथुनासंयमहेतुर्यस्मिन्नसौ स्वार्थिकेकप्रत्यये मैथुनप्रत्ययिकः, नामं ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः संयोगः संपर्कः, त इति सूत्रम् 107 स्त्रीपुरुषौ दुहओ त्ति, उभयतः स्नेह रेतःशोणितलक्षणं संचिनुतः सम्बन्धयतः इति // 105 // तुङ्गिका| मेहुणवत्तिए नामं संजोए त्ति प्रागुक्तम्, अथ मैथुनस्यैवासंयमहेतुताप्ररूपणसूत्रं 33 रूयनालियं व त्ति रूतं कर्पासविकार- ऋद्धिव्यव सायादि। स्तद्धृता नालिका शुषिरवंशादिरूपा रूतनालिका ताम्, एवं बूरनालिकामपि, नवरंबूरंवनस्पतिविशेषावयवविशेषः, समभि- लब्धार्थादिद्धंसेज्जत्ति रूतादिसमभिध्वंसनात्, इह चायं वाक्यशेषो दृश्यः, एवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल ग्रन्थान्तरे पञ्चेन्द्रियाः श्रूयन्त इति, एरिसए ण मित्यादिच निगमनमिति // 106 // पूर्व तिर्यमनुष्योत्पत्तिर्विचारिता, अथ देवोत्पत्तिविचारणायाः प्रस्तावनायेदमाह 34 तएणं समणे भ० महावीरे रायगिहाओ नगराओ गुणसिलाओचेइयाओपडिनिक्खमइ रत्ता बहिया जणवयविहारं विहरति! तेणं कालेणं 2 तुंगिया नाम नगरी होत्था वण्णओ, तीसे णं तुंगियाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुष्फवतिए नामंचेतिए श्रावकाः। अर्थपरमार्थादिप्रतिलाभतप:कर्मादि // 224 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy