________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 223 // 29 मणुस्सपंचेंदियतिरिक्खजोणियबीए णं भंते! जोणियब्भूए केवतियं कालं संचिट्ठइ?, गोयमा! ज० अंतोमुहत्तं उ० बारस २शतके उद्देशक:५ मुहुत्ता॥ सूत्रम् 103 // अन्यतीर्थिक 28 (29) कायभवत्थे णं भंत इत्यादि, काये जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो जन्म स कायभवस्तत्र तिष्ठति। विचारः। यः स कायभवस्थः, स च कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, चउव्वीसं संवच्छराई ति स्त्रीकाये द्वादश वर्षाणि स्थित्वा / / सूत्रम् 102-103 पुनर्मत्वा तस्मिन्नेवात्मशरीर उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिर्वर्षाणि भवन्ति / केचिदाहुः, द्वादश वर्षाणि कायभवस्थता बीजकालो स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीर उत्पद्यते, द्वादशवर्षस्थितिरिति // 102-(103) // प्रश्राः। 30 एगजीवे णं भंते! जोणिए बीयब्भूए (एगभवग्गहणेणं प्र०) केवतियाणं पुत्तत्ताए हव्वमागच्छइ?, गोयमा! जहन्नेणं इक्कस्स सूत्रम् 104-106 वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति // सूत्रम् 104 // | पुत्रबीजं 31 एगजीवस्स णं भंते! एगभवग्गहणेणं के० जीवा पुत्तत्ताए हव्वमागच्छंति? गोयमा! जह० इक्को वा दो वा तिन्नि वा, उक्को० बीजपुत्रा मैथुनासंयमसयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छंति, 32 सेकेणटेणं भंते! एवं वु०- जाव हव्वमागच्छइ?, गोयमा! इत्थीए य पुरिसस्स प्रश्नाः / य कम्मकडाए जोणीए मेहुणवत्तिए नामं संजोए समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति 2 त्ता तत्थ णं जह० एक्को वा दो वा तिण्णि वा उक्को० सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छंति, से तेणटेणं जाव हव्वमागच्छड़।सूत्रम् 105 // 33 मेहुणे णं भंते! सेवमाणस्स केरिसिए असंजमे कजइ?, गोयमा! से जहानामए केइ पुरिसे रूयनालियं वा बूरनालियं वा तत्तेणंकणएणं समभिधंसेज्जा एरिसएणंगोयमा! मेहुणं सेवमाणस्स असंजमे कजइ, सेवं भंते!२! जाव विहरति ॥सूत्रम् 106 // 30 एगजीवेणंभंत इत्यादि, मनुष्याणां तिरश्चांचबीजंद्वादश मुहूर्तान्यावद्योनिभूतं भवति, ततश्चगवादीनांशतपृथक्त्वस्यापि // 22