SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 222 // शीलो यः स तथा, विचित्तहत्थाभरणे विचित्तमालामउलिमउडे विचित्रमाला च कुसुमम्रग् मौलौ मस्तके मुकुटंच यस्य स तथा, इत्यादि यावद्रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उज्जोवेमाणे त्ति तत्रर्द्धिः परिवारादिका, युतिरिष्टार्थसंयोगः, प्रभा यानादिदीप्तिः, छाया शोभा, अर्चिः शरीरस्थरत्नादितेजोज्वाला, तेजः शरीरार्चिः,लेश्या देहवर्णः,एकार्थावते, उद्द्योतयन् प्रकाशकरणेन, पभासेमाणे त्ति प्रभासयन् शोभयन्, इह यावत्करणादिदं दृश्यम्, पासाइए द्रष्टुणां चित्तप्रसादजनकः, दरिसणिज्जे यं पश्यच्चक्षुर्न श्राम्यति, अभिरूवे मनोज्ञरूपः, पडिरूवेत्ति द्रष्टारं 2 प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाह, इत्थी इत्थिवेएणमि त्यादि // 100 // परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणम्, तत्र 25 उदगगन्भेणं भंते! उदगगब्भेत्ति कालतो केवच्चिर होइ?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं छम्मासा / / 26 तिरिक्खजोणियगन्भेणं भंते! तिरिक्खजोणियगब्भेत्ति का० केव० होति?, गोयमा! ज० अंतोमुहत्तं उ० अट्ठ संवच्छराई॥२७ मणुस्सीगन्भे णं भंते! मणुस्सीगब्भेत्ति का० केव० होइ?, गोयमा! ज० अंतोमुहत्तं उ० बारस संवच्छराई।सूत्रम् 101 // 25 (26-27) उदगगब्भेणं क्वचि द्दगगब्भेणं ति दृश्यते, तत्रोदकगर्भ: कालान्तरेण जलप्रवर्षणहेतुः पुद्गलपरिणामः, तस्य चावस्थानं जघन्यतः समयः, समयानन्तरमेव प्रवर्षणात्, उत्कृष्टतस्तु षण्मासान्, षण्णां मासानामुपरि वर्षणात्, अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गो भवति, यदाह पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः। नात्यर्थं मार्गशिरे शीतं पौषेऽतिहिमपातः॥१॥ इत्यादि // 101 // 28 कायभवत्थे णं भंते! कायभत्ति कालओ केव० होइ?, गोयमा! ज० अंतोमुहुत्तं उ० चउव्वीसं संवच्छराई।सूत्रम् 102 // 2 शतके उद्देशक:५ अन्यतीर्थिक विचारः। सूत्रम् 101 उदकतिर्यग्मनुष्यादिगर्भ प्रश्नाः / सूत्रम् 102 कायभवस्थता बीजकालो प्रश्राः / // 222 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy