________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 219 // इन्द्रिय प्रश्ना : / प्रश्नाः / अलोगो॥ सूत्रम् 99 // इंदियउद्देसो॥२-४॥ 2 शतके 23 पढमिल्लो इंदियउद्देसओ नेयव्वोत्ति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उद्देशकोऽत्र नेतव्योऽध्येतव्यः, उद्देशकः४ सूत्रम् 99 तत्र च द्वारगाथा संठाणं बाहल्लं पोहत्तं कइपएसओगाढे। अप्पाबहुपुट्ठपविट्ठविसय अणगार आहारे॥१॥ इह च सूत्रपुस्तकेषु द्वार संस्थानत्रयमेव लिखितम्,शेषास्तु तदर्था यावच्छब्देन सूचिताः, तत्र संस्थानं श्रोत्रादीन्द्रियाणांवाच्यम्, तच्चेदं-श्रोत्रेन्द्रियं कदम्ब-8 विषयादि पुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकमासनविशेषश्चन्द्रः शशी, अथवा मसूरकचन्द्रो धान्यविशेषदलम्, अलोकस्य घ्राणेन्द्रियमतिमुक्तकचन्द्रकसंस्थितम्, अतिमुक्तचन्द्रकः पुष्पविशेषदलम्, रसनेन्द्रियं क्षुरप्रसंस्थितंस्पर्शनेन्द्रियं नानाऽऽकारम्, स्पर्शनादि बाहल्लं ति, इन्द्रियाणां बाहल्यं वाच्यम्, तच्चेदं, सर्वाण्यङ्गलासङ्खयेयभागबाहल्यानि, पोहत्तं त्ति पृथुत्वम्, तच्चेदम्, श्रोत्रचक्षुTणानामङ्गलासङ्ख्येयभागो जिह्वेन्द्रियस्याङ्गलपृथक्त्वंस्पर्शनेन्द्रियस्य च शरीरमानम्, कइपएस तिति,अनन्तप्रदेशनिष्पन्नानि पञ्चापि, ओगाढे त्ति, असङ्खयेयप्रदेशावगाढानि, अप्पाबहु त्ति सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघ्राणरसनेन्द्रियाणि क्रमेण सङ्ख्यातगुणानि ततः स्पर्शनं त्वसङ्खयेयगुणमित्यादि, पुट्टपविट्ठ त्ति श्रोत्रादीनि चक्षूरहितानि स्पृष्टमर्थं प्रविष्टं च गृह्णन्ति, विसय त्ति सर्वेषां जघन्यतोऽङ्गलस्यासङ्खयेयभागो विषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेकं लक्षम्, शेषाणां च नव योजनानीति, अणगारे त्ति, अनगारस्य समुद्धातगतस्य ये निर्जरापुद्गलास्तान्न छद्मस्थो मनुष्यः पश्यतीति, आहारे त्ति निर्जरापुद्गलान्नारकादयो न जानन्ति न पश्यन्त्याहारयन्ति चेत्येवमादि बहु वाच्यम् / अथ किमन्तोऽयमुद्देशकः? 0 श्रोत्रघ्राणेन्द्रिये क्रमेण सङ्ख्यातगुणे ततो रसनेन्द्रियं सङ्ख्येयगुणं ततः स्पर्शनं सङ्ख्येयगुणमित्यादि। 0 यद्यपि चक्षुषोऽङ्गलस्य सङ्ख्येयभागो विषयः अर्वाक् त्वनुपलब्धिस्तथाप्यत्र सर्वेषां सामान्येन ग्रहणाजघन्यस्य तेषामसङ्ख्येयभागस्य भावादसङ्ग्येयेति / /