________________ उद्देशक:५ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 220 // इत्याह यावद्लोकोऽलोकसूत्रान्तः, तच्चेदम्, अलोगे णं भंते! किण्णा फुडे कइहिं वा काएहिं फुडे?, गोयमा! नो धम्मत्थिकाएणं फुडे 2 शतके जाव नो आगासत्थिकाएणं फुडे आगासत्थिकायस्स देसेणं फुडे आकासत्थिकायस्स पएसेहिं फुडे नो पुढविकाइएणं फुडे जाव नो8 अन्यतीर्थिक अद्धासमएणं फुडे एगे अजीवदव्वदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे त्ति / नालोको धर्मास्ति विचारः। कायादिना पृथिव्यादिकायैः समयेन च स्पृष्टो व्याप्तः, तेषां तत्रासत्त्वात्, आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सूत्रम् 100 अन्ययूथिसत्त्वात्, एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात्तस्येति // 99 // द्वितीयशते चतुर्थः // 2-4 // | कस्य | निग्रंथदेव परिचारण॥द्वितीयशतके पञ्चमोद्देशकः॥ द्विवेदवेद नादिप्रश्नाः। अनन्तरमिन्द्रियाण्युक्तानि, तद्वशाच्च परिचारणा स्यादिति तन्निरूपणाय पञ्चमोद्देशकस्येदमादिसूत्रम् 24 अण्णउत्थिया णं भंते! एवमाइक्खंति भासंति पन्नवेंति परूवेंति, तंजहा- एवं खलु नियंठे कालगए समाणे देवब्भूएणं अप्पाणेणं से णं तत्थ णो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजुंजिय 2 परियारेइ १णो अप्पणच्चियाओ देवीओ अभिमुंजिय 2 परियारेइ 2 अप्पणामेव अप्पाणं विउव्विय 2 परियारेइ 3 एगेवि य णं जीवे एगेणं समएणं दो वेदे वेदेइ, तंजहा- इत्थिवेदं पुरिसवेदंच, एवं परउत्थियवत्तव्वया नेयव्वा जाव इत्थिवेदंच पुरिसवेदंच।सेकहमेयं भंते! एवं?, गोयमा! जण्णं ते अन्नउत्थिया एवमाइक्खंति जाव इन्वेदंच पु०वेदंच, जे ते एवमाहंसुमिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमातिक्खामि भा०प० परू० एवं खलु नियंठे कालगए समाणे अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिडिएसुजाव महाणुभागेसुदूरगतीसुचिरट्टितीएसु, से णं तत्थ देवे भवति महिड्डीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे। से णं तत्थ अन्ने देवे अन्नेसिं देवाणं / / 220