SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 218 // प्रश्नाः / बाहल्लं। विक्खंभपरिक्खेवो वण्णो गंधो य फासो य॥१॥ सूत्रपुस्तकेषु च पूर्वार्द्धमेव लिखितम्, शेषाणां विवक्षितार्थानां 2 शतके उद्देशक:३ यावच्छब्देन सूचितत्वादिति, तत्र पुढवि त्ति पृथिव्यो वाच्याः, ताश्चैवम्, कइ णं भंते! पुढवीओ पण्णत्ताओ?, गोयमा! सत्त, सूत्रम् 98 तंजहा- रयणप्पभे त्यादि, ओगाहित्ता निरय त्ति पृथिवीमवगाह्य कियडूरे नरकाः? इति वाच्यम्, तत्रास्यां रत्नप्रभायामशीति- रत्नप्रभाया आयामादि सहस्रोत्तरयोजनलक्षबाहल्यायामुपर्येकं योजनसहस्रमवगाह्याधोऽप्येकं वर्जयित्वा त्रिंशन्नरकलक्षाणि भवन्ति, एवं शर्करा-2 प्रश्नाः / प्रभादिषु यथायोगं वाच्यम्, संठाणमेव त्ति नरकसंस्थानं वाच्यम्, तत्र य आवलिकाप्रविष्टास्ते वृत्तास्त्र्यम्राश्चतुरश्राश्च, इतरे तु रत्नप्रभायां जीवस्योनानासंस्थानाः, बाहल्लं ति नरकाणां बाहल्यं वाच्यम्, तच्च त्रीणि योजनसहस्राणि, कथम्?, अध एकं मध्ये शुषिरमेक- त्पन्नपूर्वता मुपरि च सङ्कोच एकमिति, विखंभपरिक्खेवोत्ति, एतौ वाच्यौ, तत्र सङ्ख्यातविस्तृतानां सङ्ख्यातयोजन आयामो विष्कम्भः उद्देशकः 4 परिक्षेपश्च, इतरेषांत्वन्यथेति / तथा वर्णादयो वाच्याः, ते चात्यन्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत इन्द्रिय 22 किंसव्वपाणा? इत्यादि, अस्य चैवं प्रयोगः, अस्यां रत्नप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वाः, अत्रोत्तरम्, संस्थानअसई ति, असकृदनेकशः, इदं च वेलाद्वयादावपि स्यादतोऽत्यन्तबाहुल्यप्रतिपादनायाह, अदुव त्ति, अथवा अणंतखुत्तोत्ति, विषयादि अनन्तकृत्वोऽनन्तवारानिति // 98 // द्वितीयशते तृतीयः // 2-3 // अलोकस्य स्पर्शनादि // द्वितीयशतके चतुर्थोद्देशकः॥ तृतीयोद्देशके नारका उक्ताः, ते च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुर्थोद्देशकः, तस्य चादिसूत्रम्२३ कति णं भंते! इंदिया प०?, गोयमा! पंचिंदिया प०, तंजहा- पढमिल्लो इंदियउद्देसो नेयव्वो, संठाणं बाहल्लं पोहत्तं जाव सूत्रम् 99 प्रश्नाः / प्रश्नाः / // 218 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy