SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 217 // शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम् वेउब्वियसमुग्घाएणं समोहणइ रत्ता संखेज्जाइं जोयणाई दंड निसिरइ रत्ता अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले आइयइ त्ति, एवं तैजसाहारकसमुद्धातावपि व्याख्येयौ, केवलिसमुद्धातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वेष्वपि समुद्धातेषु शरीराज्जीवप्रदेशनिर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहूर्त्तमानाः, नवरं केवलिकोऽष्टसामयिकः, एते चैकेन्द्रियविकलेन्द्रियाणामादितस्त्रयो वायुनारकाणां चत्वारो देवानां पञ्चेन्द्रियतिरश्चां। च पञ्च, मनुष्याणां तु सप्तेति // 97 // द्वितीयशते द्वितीय उद्देशकः // 2-2 // 2 शतके उद्देशक:२ समुद्धातः। सूत्रम् 97 सप्तसमुद्धात प्रश्राः / उद्देशक:३ सूत्रम् 98 रत्नप्रभाया आयामादि प्रश्ना : / रत्नप्रभायां जीवोस्योत्पन्नपूर्वता प्रश्नाः / ॥द्वितीयशतके तृतीयोद्देशकः॥ अथ तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, द्वितीयोद्देशके समुद्धाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्धातः, तेन च समवहताः केचित्पृथिवीषूत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् 21 कति णं भंते! पुढवीओ पन्नत्ताओ?, जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्वो, पुढविं ओगाहित्ता निरया संठाणमेव बाहल्लं / (विक्खंभपरिक्खेवो वण्णो गंधो य फासोय // 1 // ) 22 जाव किं सव्वपाणा उववण्णपुव्वा?, हंता गोयमा! असतिं अदुवा अणंतखुत्तो॥ सूत्रम् १८॥पुढवी उद्देसो // 2-3 // 21 कइणं भंते! पुढवीओ इत्यादि, इह च जीवाभिगमे नारकद्वितीयोद्देशकार्थसङ्ग्रहगाथा पुढवी ओगाहित्ता निरया संठाणमेव (r) वैक्रियसमुद्धातेन समवहन्ति २त्य सङ्ख्येयानि योजनानि यावद्दण्डं निःसृजति रज्य च यथाबादरान् पुद्गलान् परिशाटयति यथासूक्ष्मान् पुद्गलानादत्ते /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy