SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 214 // सूत्रम् 95 // तएणं ते थेरा भगवंतो खंदयं अण० कालगयं जाणित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति रत्ता पत्तचीवराणि गिण्हंति रत्ता विपुलाओ पव्वयाओ सणियं 2 पच्चोरुहंति रत्ता जेणेव समणे भ० म० तेणेव उवा० समणं भ० म० वंदंति नमसंति रत्ता एवं व०- एवं खलु देवाणुप्पियाणं अंतेवासी खं नामं अणगारे पगइभद्दए पगतिविणीए प०उवसंते प०पयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अल्लीणे भद्दए विणीए, से णं देवाणुप्पिएहिं अब्भणुण्णाए समाणे सयमेव पंच महव्वयाणि आरोवित्ता समणे य समणीओ य खामेत्ता अम्हेहिं सद्धिं विपुलं पव्वयं तं चेव निरवसेसं जाव आणुपुव्वीए कालगए इमे य से आयारभंडए। भंते त्ति भगवं गोयमे समणं भ० म० वं० नमं० २त्ता एवं व०- एवं खलु देवाणुप्पियाणं अंतेवासी खंदए नामं अण कालमासे कालं किच्चा कहिं गए? कहिं उववण्णे?, गोयमाइ समणे भ० महा० भ० गोयम एवं व०- एवं खलु गोयमा! मम अंतेवासी खं नामं अण० पगतिभ० जाव सेणंमए अब्भणुण्णाए समाणे सयमेव पंच महव्वयाई आरुहेत्तातंचेवसव्वं अविसेसियं नेयव्वंजाव आलोतियपडिक्वंते समाहिपत्ते कालमासे कालं किच्चा अच्चुए कप्पे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं बावीसं सागरोवमाई ठिती प०, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाइं ठिती प० / से णं भंते! खंदए देवे ताओ देवलोगाओ आउक्खएणं भवक्ख० ठितीख० अणंतरं चयं चइत्ता कहिं गच्छिहिति? कहिं उववजि०?, गोयमा! महाविदेहे वासे सिज्झिहिति बुज्झि० मुच्चि० परिनिव्वा० सव्वदुक्खाणमंतं करेहिति॥सूत्रम् 96 ।।खंदओसमत्तो॥ बितीयसयस्स पढमो॥२-१॥ १८(अपूर्णम्) एवं संपेहेइ त्ति, एवमुक्तलक्षणमेव संप्रेक्षते पर्यालोचयति सङ्गतासङ्गतविभागतः, उच्चारपासवणभूमिं पडिलेहेइ त्ति पादपोपगमनादारादुच्चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युप्रेक्षणं न निरर्थकम्, संपलियंकनिसण्णे त्ति पद्मासनोपविष्टः 2 शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 95-96 स्कन्दकचरितम्। विपुलपर्वताऽऽरोहणदर्भसंस्तारकपादोपगमनप्रत्याख्यानसमाधिप्राप्त कालगतः। अच्युतकल्पोपपातश्च्युत्वामहाविदेहे सेत्स्यति। // 214 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy