________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 211 // स्कन्दक भस्मराशिप्रतिच्छन्नः तवेणं तेएणं ति तपोलक्षणेन तेजसा, अयमभिप्रायः यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या 2 शतके तुज्वलति, एवं स्कन्दकोऽप्यपचितमांसशोणितत्वाहिर्निस्तेजा अन्तस्तुशुभध्यानतपसा ज्वलतीति॥१३॥उक्तमेवार्थमाह-0 उद्देशक:१ उच्छ्वासः १८(अपूर्णम्) तेणं कालेणं 2 रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया, तएणं तस्स खंदयस्स अण० अण्णया कयाइ स्कन्दकश्च पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पज्जित्था- एवं खलु अहं इमेणं सूत्रम् 94 एयारूवेणं ओरालेणं जाव किसे धमणिसंतए जाते जीवंजीवेणं गच्छामि जीवंजीवेणं चिट्ठामि जाव गिलामि जाव एवामेव अहंपि चरितम्। ससइंग० ससई चि० तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तंजाव ता मे अत्थि उ० क० बले वीरिए पुरिसक्कारपर० तपस्कर्मणा शुष्कधमनीजाव य मे धम्मायरिए धम्मोवदेसए समणे भ० महा० जिणे सुहत्थी विहरइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लप्पल- संततोजातः। धर्मजागरिकमलकोमलुम्मिल्लियंमि अहापांडुरे पभाए रत्तासोयप्पकास किंसुय सुयमुह गुंजद्ध रागसरिसे कमलागर संड बोहए उट्ठियंमि सूरे सहस्सरस्सिंमि दिणयरे तेयसा जलंते समणं भ० महा० वंदित्ता जाव पब्रुवासित्ता समणेणं भ० महा० अब्भणुण्णाए समाणे सयमेव मनोरथो भगवदनुपंच महव्वयाणि आरोवेत्ता समणा य समणीओ य खामेत्ता तहारूवेहिं थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं 2 दुरूहित्ता ज्ञादि मेघघणसन्निगासंदेवसन्निवातंपुढवीसिलावट्टयं पडिलेहित्ता दब्भसंथारयं संथरित्ता दन्भसंथारोवगयस्ससंलेहणाजोसणाजूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए त्तिकट्ठएवं संपेहेइ रत्ता कल्लं पाउप्पभायाए रयणीए जाव जलते जेणेव समणे भग० जाव पञ्जुवासति, खंदया इ समणे भ० महावीरे खंदयं अण० एवं व०- से नूणं तव खंदया! पुव्वरत्तावरत्तकालस० जाव जागरमाणस्स इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था- एवं खलु अहं इमेणं एयारूवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अणवकंखमाणस्स विहरित्तए त्तिकट्ठ एवं संपेहेति रत्ता कल्लंपाउप्पभाए जाव जलंते जेणेव काऽनशन BRUAROARDA