SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 210 // सूत्रम् 93 बहुमानप्रकर्षादाश्रितेन, तथा कल्याणेन नीरोगताकारणेन, शिवेन शिवहेतुना, धन्येन धर्मधनसाधुना माङ्गल्येन दुरितोपशम 2 शतके गणरत्नसंवत्सर- साधुना, सश्रीकेण सम्यक्पालनात्सशोभेन, उदग्रेणोन्नतपर्यवसानेनोत्तरोत्तरं वृद्धिमतेत्यर्थः, उदात्तेनो उद्देशकः१ उच्छ्वासः तपोयन्त्रमिदम् न्नतभाववता, उत्तमेणमित्यूचं तमसोऽज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थः, उत्तमपुरुषासेवितत्वाद्वोत्तमेन, स्कन्दकश्च मास तपोदि. | पा. दि. उदारेणौदार्यवता निःस्पृहत्वातिरेकात, महानुभागेन महाप्रभावेण सुक्कित्ति शुष्को नीरसशरीरत्वाल्लक्खे / स्कन्दकत्ति बुभुक्षावशेन रूक्षीभूतत्वात्, अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचर्मावनद्धः, किटिकिटिका चरितम्। निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूतः प्राप्तो यः स किटिकिटिकाभूतः, कृतङ्गला नगरीत: छत्रकृशः दुर्बलः, धमनीसन्ततो नाडीव्याप्तो मांसक्षयेण दृश्यमाननाडीकत्वात्, जीवंजीवेणं ति, अनुस्वार- पलाशचैत्यत: निष्क्रमणैकास्यागमिकत्वाज्जीवजीवेन जीवबलेन गच्छति न शरीरबलेनेत्यर्थः, भासंभासित्ते त्यादौ कालत्रयनिर्देशः, दशाङ्गाध्ययनगिलाइ त्ति ग्लायति ग्लानो भवति / से जहा नामए त्ति से त्ति यथार्थः, यथेति दृष्टान्तार्थः, नामेति भिक्षुप्रतिमा गुणरत्नसंवसम्भावनायाम्, इति वाक्यालङ्कारे, कट्ठसगडिय त्ति काष्ठभृता शकटिका काष्ठशकटिका पत्तसगडिय त्सरादितपत्ति पलाशादिपत्रभृता गन्त्री पत्ततिलभंडगसगडिय त्ति पत्रयुक्ततिलानां भाण्डकानांच मृन्मयभाजनानां कर्मादिभिरा त्मानं भावयन्भृता गन्त्रीत्यर्थः तिलकट्ठगसगडिय त्ति क्वचित्पाठः प्रतीतार्थः, एरण्डकट्ठसगडिय त्ति, एरण्डकाष्ठ तिष्ठति। मय्येरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः // 210 // सत्या अतिशयेन गमनादौ सशब्दत्वं स्यादिति, अङ्गारशकटिका, अङ्गारभृता गन्त्री उण्हे दिण्णा सुक्का समाणी ति विशेषणद्वयं काष्ठादीनामााणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव 103>>mmmmmrrrrr 407
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy