SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-१ // 209 // इयं चाष्टमेन भवतीति / गुणरयणसंवच्छरं ति गुणानां निर्जराविशेषाणां रचनं करणं संवत्सरेण सत्रिभागवर्षेण यस्मिंस्तपसि 2 शतके उद्देशकः१ तद् गुणरचनसंवत्सरम्, गुणा एव वा रत्नानि यत्र स तथा, गुणरत्नः संवत्सरो यत्र तद्रूणरत्नसंवत्सरं तपः, इह च त्रयोदश उच्छ्वासः मासाः सप्तदशदिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायम् पण्णरसवीसचउव्वीस चेव चउवीस स्कन्दकश्च पण्णवीसा य। चउवीस एक्कवीसा चउवीसा सत्तवीसा य॥१॥ तीसा तेत्तीसावि य चउव्वीस छवीस अट्ठवीसा य। तीसा बत्तीसावि य। सूत्रम् 93 स्कन्दकसोलसमासेसु तवदिवसा॥२॥ पण्णरसदसट्टछप्पंचचउर पंचसु य तिण्णि तिण्णित्ति / पंचसु दो दो य तहा सोलसमासेसु पारणगा॥ चरितम्। ३॥इह च यत्र मासेऽष्टमादितपसोयावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि, अधिकानि चाग्रेतनमासे | कृतङ्गला नगरीत: छत्रक्षेप्तव्यानि / चउत्थं चउत्थेणं ति चतुर्थं भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम्, इयं चोपवासस्य सञ्जा, एवं षष्ठादिक-8 पलाशचैत्यत: निष्क्रमणैकामुपवासद्वयादेरिति / अणिक्खित्तेणं ति, अविश्रान्तेन दिय त्ति दिवा दिवस इत्यर्थः, ठाणुक्कुडुए त्ति स्थानमासनमुत्कुटुकम्, दशाङ्गाध्ययनआधारे पुतालगनरूपं यस्यासौस्थानोत्कुटुकः, वीरासणेणं ति सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिंहासनस्येव यदवस्थान | भिक्षुप्रतिमा | गुणरत्नसंवतद्वीरासनं तेन, अवाउडेण यत्ति प्रावरणाभावेन च / ओरालेण मित्यादि, ओरालेनाऽऽशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह विपुलेन विस्तीर्णेन बहुदिनत्वात्, विपुलं च गुरुभिरननुज्ञातमपि स्यादप्रयत्नकृतं वा स्यादत आह पयत्तेणं ति कर्मादिभिरा त्मानं भावयन्प्रदत्तेनानुज्ञातेन गुरुभिः, प्रयतेन वा प्रयत्नवता प्रमादरहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह प्रगृहीतेन | तिष्ठति। पञ्चदश विंशतिश्चतुर्विंशतिश्चैव चतुर्विंशतिः पञ्चविंशतिश्च / चतुर्विंशतिरेकविंशतिश्चतुर्विंशतिः सप्तविंशतिश्च / / 1 / त्रिंशत्रयस्त्रिंशदपि च चतुर्विंशतिः षड्डिशति- // 209 // रष्टविंशतिश्च / त्रिंशवात्रिंशदपि च षोडशमासेषु तपोदिवसाः॥ 2 // पञ्चदश दशाष्ट षट् पञ्च चत्वारः त्रयस्त्रयश्च पञ्चसु / पञ्चसु द्वौ द्वौ च तथा षोडशमासेषु पारणकदिवसाः॥ |त्सरादितप 3 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy