SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 203 // उट्ठाए रत्ता पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वमिति, अस्सिं च णं अट्ठे णो पमायइ / तए णं से खंदए कच्चाय० 2 शतके अणगारे जाते ईरियासमिए भासास० एसणास० आयाणभंडमत्तनिक्खेवणास० उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियास० उद्देशकः१ | उच्छ्वासः मणस० वयस० कायस० मणगुत्ते वइगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबंभयारी चाई लज्जूधण्णे खंतिखमे जिइंदिए सोहिए अणियाणे स्कन्दकश्च अप्पुस्सुए अबहिल्लेस्से सुसामण्णरए दंते इणमेव णिग्गंथं पावयणं पुरओ काउंविहरइ / / सूत्रम् 92 // सूत्रम् 92 स्कन्दक१८(अपूर्णम्) धम्मकहा भाणियव्व त्ति, सा चैवम् जह जीवा बझंती मुच्चंती जह य संकिलिस्संती। जह दुक्खाणं अंतं करेंति केई चरितम्। अपडिबद्धा॥१॥ अट्टनियट्टियचित्ता जह जीवा दुक्खसागरमुवेंति। जह वेरग्गमुवगया कम्मसमुग्गं विहाडिंति॥ 2 // इत्यादि, इह प्रतिबोधः। धर्मनिशमिचाट्टनियट्टियचित्ता, आर्त निर्वर्त्तितं चित्ते यैस्त तथा, आन्द्वानिर्वर्तितं चित्तं यैस्त आर्त्तनिर्वर्तितचित्ताः / सद्दहामि त्ति निर्ग्रन्थं | तुमिच्छा। प्रवचनमस्तीति प्रतिपद्ये, पत्तियामि त्ति प्रीतिं प्रत्ययं वा सत्यमिदमित्येवंरूपं तत्र करोमीत्यर्थः, रोएमि त्ति चिकीर्षामीत्यर्थः, | पर्षदि धर्मकथनं अब्भुढेमि त्ति, एतदङ्गीकरोमीत्यर्थः। अथ श्रद्धानाद्युल्लेखं दर्शयति, एवमेतन्नैर्ग्रन्थं प्रवचनंसामान्यतः, अथ यथैतद्यूयं वदथेति। दीक्षायाचना दीक्षा नैर्ग्रन्थं योगः / तहमेयं ति तथैव तद्विशेषतः, अवितहमेयं सत्यमेतदित्यर्थः, असंदिद्धमेयं ति सन्देहवर्जितमेतत्, इच्छियमेयं ति, इष्टमेतत् / च प्रवचनं पडिच्छियमेयं ति प्रतीप्सितं प्राप्तुमिष्टम्, इच्छियपडिच्छियं ति युगपदिच्छाप्रतीप्साविषयत्वात्, तिकट्टत्ति, इतिकृत्वेति, अथवा, पुरतः कृत्वा विहरणम्। एवमेयं भंत! इत्यादीनि पदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि। आलित्ते णं ति, अभिविधिना ज्वलितः, लोए त्ति जीवलोकः पलित्ते णं ति प्रकर्षेण ज्वलितः, एवंविधश्चासौ कालभेदेनापि स्यादत उच्यते, आदीप्तप्रदीप्त इति, जराए मरणेण यथा जीवा बध्यन्ते मुच्यन्ते च संक्लिश्यन्ते यथा च केचिदप्रतिबद्धा दुःखानामन्तं कुर्वन्ति॥१॥ आर्त्तनिवर्तितचित्ता यथा जीवा दुःखसागर (संसार) मुपयान्ति। यथा च वैराग्यमुपगताः कर्मसमुद्गमुद्घाटयन्ति॥ 2 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy