________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-१ // 201 // २शतके उद्देशकः१ उच्छवासः स्कन्दकश्च सूत्रम् 92 |स्कन्दकचरितम्। परिक्खेवेणं ति किश्चिन्यूनगव्यूतद्वयाधिके द्वे योजनशत एकोनपञ्चाशदुत्तरे भवत इति / वलयमरणे त्ति वलतो बुभुक्षापरिगतत्वेन वलवलायमानस्य संयमाद्वा भ्रस्यतो (यत्) मरणं तद्वलन्मरणम्, तथा वशेन, इन्द्रियवशेनर्तस्य पीडितस्य दीपकलिकारूपाक्षिप्तचक्षुषः शलभस्येव यन्मरणं तद् वशार्त्तमरणम्, तथान्तःशल्यस्य द्रव्यतोऽनुद्धृततोमरादेः भावतः सातिचारस्य यन्मरणं तदन्तःशल्यमरणम्, तथा तस्मै भवाय मनुष्यादेः सतो मनुष्यादावेव बद्धायुषो यन्मरणं तत्तद्भवमरणम्, इदं च नरतिरश्चामेवेति, सत्थोवाडणे त्ति शस्त्रेण क्षुरिकादिना ऽवपाटनं विदारणं देहस्य यस्मिन् मरणे तच्छस्त्रावपाटनम्, वेहाणसे त्ति विहायसि, प्रतिबोधः। आकाशे भवं वृक्षशाखाधुन्धनेन यत्तन्निरुक्तिवशाद्वैहानसम्, गिद्धपट्टे त्ति गृधैः पक्षिविशेषैद्धैर्वा मांसलुब्धैः शृंगालादिभिः / धर्मनिशमिस्पृष्टस्य विदारितस्य करिकरभरासभादिशरीरान्तर्गतत्वेन यन्मरणं तगृध्रस्पृष्टं वा गृद्धस्पृष्टं वा, गृधैर्वा भक्षितस्य स्पृष्टस्य तुमिच्छा। पर्षदि यत्तगृध्रस्पृष्टम् / दुवालसविहेणं बालमरणेणं ति, उपलक्षणत्वादस्यान्येनापि बालमरणान्तःपातिना मरणेन म्रियमाण इति, धर्मकथनं वड्डइ वड्डइ त्ति संसारवर्द्धनेन भृशं वर्द्धते जीवः, इदं हि द्विर्वचनं भृशार्थ इति / पाओवगमणे त्ति पादपस्येवोपगमनमस्पन्दतया- दीक्षायाचना दीक्षा नैर्ग्रन्थं वस्थानं पादपोपगमनम्, इदं च चतुर्विधाहारपरिहारनिष्पन्नमेव भवतीति / नीहारिमे य त्ति निहरिण निर्वृत्तं यत्तन्निर्हारिमं च प्रवचन प्रतिश्रये यो म्रियते तस्यैतत्, तत्कडेवरस्य निरिणात्, अनिर्हारिमंतुयोऽटव्यां म्रियत इति / यच्चान्यत्रेह स्थान इङ्गितमरणमभि- पुरतः कृत्वा धीयते तद्भक्तप्रत्याख्यानस्यैव विशेष इति नेह भेदेन दर्शितमिति // 11 // १८(अपूर्णम्) एत्थ णं से खंदए कच्चायणस्सगोत्ते संबुद्धे स० भ० महावीरं वं० नम०२ एवं व०- इच्छामि णं भंते! तुब्भं अंतिए // 201 // केवलिपन्नतं धम्मं निसामेत्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं / तए णं स० भ० महावीरे खंदयस्स कच्चा०गोत्तस्स तीसे य महतिमहालियाए परिसाए धम्म परिकहेइ, धम्मकहा भाणियव्वा / तए णं से खंदए कच्चा गोत्ते समणस्स भ० महा० अंतिए धम्म विहरणम्।