________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 196 // 2 शतके उद्देशक:१ उच्छ्वासः स्कन्दकश सूत्रम् 91 श्रीवीरस्यादारादिशरीरं प्रेक्ष्य हर्षः पर्युपासना। (ज्ञानेन ज्ञात्वा) श्रीवीरस्य पृच्छापूर्व ट्रॅव्यादित अथवा विभक्तिपरिणामादनगारितया प्रव्रजितुं प्रव्रज्यां प्रतिपत्तुमब्भुट्टेति त्ति, आसनं त्यजति, यच्च भगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानंतद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात्, तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तत्कथनाद्भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति / हे खंदय त्ति सम्बोधनमात्रम्, सागयं खंदय त्ति स्वागतं शोभनमागमनं तव स्कन्दक! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, सुसागयं ति, अतिशयेन स्वागतम्, कथञ्चिदेकार्थी वाशब्दावेतौ, एकार्थशब्दोच्चारणंच क्रियमाणं न दुष्टम्, संभ्रम निमित्तत्वादस्येति, अणुरागयं खंदय! त्ति रेफस्यागमिकत्वादन्वागतमनुरूपमागमनं स्कन्दक! तवेति दृश्यम्, सागयमणुरागयं ति शोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः, जेणेव इहं ति यस्यामेव दिशीदं भगवत्सवसरणम्, तेणेव त्ति तस्यामेव दिशि, अत्थे समत्थे त्ति, अस्त्येषोऽर्थः?, अढे समढे त्ति पाठान्तरम्, काक्वा चेदमध्येयम्, ततश्चार्थः किं समर्थः सङ्गतः? इति प्रश्नः स्यात्, उत्तरंतुहंता अस्थि सद्भूतोऽयमर्थ इत्यर्थः / णाणी त्यादि, अस्यायमभिप्रायः, ज्ञानी ज्ञानसामर्थ्याज्जानाति तपस्वी च तपःसामर्थ्याद्देवतासान्निध्याजानातीति प्रश्नः कृतः, रहस्सकडे त्ति रहः कृतः प्रच्छन्नकृतः, हृदय एवावधारितत्वात् // 10 // १८(अपूर्णम्) गच्छामोणंगोयमा! तव धम्मायरियं धम्मोवदेसयंस० भ० महावीरं वंदामोणमंसामोजाव पञ्जुवासामो, अहासुहं देवाणुप्पिया!मा पडिबंधं, तएणं से भगवंगोयमे खंदएणं कच्चायणस्सगोत्तेणंसद्धिं जेणेव स० भ० महावीरे तेणेव पहारेत्थ गमणयाए। तेणं कालेणं 2 स० भ० महावीरे वियडभोती यावि होत्था, तए णं स० भ० महावीरस्स वियट्टभोगियस्स सरीरं ओरालं सिंगारं कल्लाणं सिवंधण्णं मंगल्लं सस्सिरीयं अणलंकियविभूसियं लक्खणवंजणगुणोववेयं सिरीए अतीव 2 उवसोभमाणे चिट्टइ। तएणं सान्ततादि शङ्का निरासन वलन्वशा+दि द्वादशमरण प्रश्ननिराकरणम्। // 196