________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 195 // करणानि, एत एव तदन्ये वातस्तानि, पुच्छित्तए त्ति प्रष्टुं तिकट्रितिकृत्वानेन कारणेनैवं संपेहेइ त्ति, एवमुक्तप्रकार भगवद्वन्दनादिकरणमित्यर्थः, संप्रेक्षते पर्यालोचयति, परिव्वायावसहे त्ति परिव्राजकमठः, कुण्डिका कमण्डलु, काञ्चनिका रुद्राक्षकृता, करोटिका मृद्धाजनविशेषः, भृशिका, आसनविशेषः, केशरिका प्रमार्जनार्थं चीवरखण्डम्, षड्नालकं त्रिकाष्ठिका, अङ्कशकं तरुपल्लवग्रहणार्थमङ्कशाकृतिः, पवित्रकमङ्गुलीयकम्, गणेत्रिका कलाचिकाऽऽभरणविशेषः, धाउरत्ताओ त्ति साटिका इति विशेषः, तिदंडे त्यादि त्रिदण्डकादीनि दश हस्ते गतानि स्थितानि यस्य स तथा, पहारेत्थ त्ति प्रधारितवान् सङ्कल्पितवान्, गमनाय गन्तुम् / गोयमाइ त्ति गौतम इति एवमामन्त्र्येति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव / से काहे व त्ति, अथ कदावा? कस्यां वेलायामित्यर्थः, किह व त्ति केन वा प्रकारेण? साक्षाद्दर्शनतः श्रवणतो वा, केवच्चिरेण व त्ति कियतो वा कालात्?, सावत्थी नाम नयरी होत्थ त्ति विभक्तिपरिणामादस्तीत्यर्थः, अथवा कालस्यावसर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति / अदूराइगए त्ति, अदूर आगतः,सचावधिस्थानापेक्षयाऽपिस्यादथवा दूरतरमार्गापेक्षया (ग्रंथा० 3000) क्रोशादिकमप्यदूरस्यादत उच्यते, बहुसंपत्त ईषदूनसंप्राप्तो बहुसंप्राप्तः,सच विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते, अद्धाणपडिवन्ने त्ति मार्गप्रतिपन्नः, किमुक्तं भवति? अंतरापहे वट्टइ त्ति विवक्षितस्थानयोरन्तरालमार्गे वर्तत इति। अनेन च सूत्रेण कथं द्रक्ष्यामि? इत्यस्योत्तरमुक्तम्, कथम्?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा, अज्जेवणं दच्छसीत्यनेन कियच्चिरादित्यस्योत्तरमुक्तम्, काह इत्यस्य चोत्तरंसामर्थ्यगम्यम्, यतो यदि भगवता मध्याह्नसमय इयं वार्ताऽभिहिता तदा मध्याह्नस्योपरि मुहूर्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्यसीति सामर्थ्यादुक्तम्, अदूरागतादिविशेषणस्य हि तद्देशप्राप्तौ मुहूर्तादिरेव कालः सम्भवति न बहुतर इति / अगाराओ त्ति निष्क्रम्येतिशेष: अनगारितां साधुतां प्रव्रजितुं गन्तुम्, 2 शतके उद्देशक:१ उच्छ्वास: स्कन्दकश्च सूत्रम् 90 स्कन्दकचरितम्। स्कन्दकपरिव्राजकं प्रति पिङ्गलकस्य लोकजीवादीनांसान्ततादि प्रश्नाः / स्कन्दकस्य शङ्का श्रीवीरं प्रतिगमन श्रीगोतमस्या ऽऽदरम् श्रीवीरसर्वज्ञताकथनम्। // 195 //