________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 194 // 2 शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 90 स्कन्दक चैत्यमे (मि)व चैत्यम्, पर्युपासयामः सेवामहे, एतण्णे त्ति, एतद्, नोऽस्माकम्, प्रेत्यभवे जन्मान्तरे, हिताय पथ्यान्नवत्, सुखाय शर्मणे, क्षेमाय सङ्गतत्वाय, निःश्रेयसाय मोक्षाय, आनुगामिकत्वाय परम्परा(रया)शुभानुबन्धसुखाय भविष्यतीतिकृत्वेतिहेतोर्बहव उग्रा आदिदेवावस्थापिताऽऽरक्षकवंशजाताः, भोगाः तेनैवावस्थापितगुरुवंशजाताः, राजन्या भगवद्वयस्यवंशजाः, क्षत्रिया राजकुलीना भटाः शौर्यवन्तः, योधाः तेभ्यो विशिष्टतराः, मल्लकिनोलेच्छकिनश्च राजविशेषाः, राजानो नृपाः, ईश्वरा युवराजा चरितम्। स्तदन्ये च महर्द्धिकाः, तलवराः प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः, माडम्बिका संनिवेशविशेषनायकाः, स्कन्दकपरि व्राजकं प्रति कौटुम्बिकाः कतिपयकुटुम्बप्रभवो राजसेवकाः, उत्कृष्टिश्चानन्दमहाध्वनिः सिंहनादश्च प्रतीतः, बोलश्च वर्णव्यक्तिवर्जितो. पिङ्गलकस्य लोकजीवादीमहाध्वनिः, कलकलश्चाव्यक्तवचनः स एवैतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः, नां सान्ततादि नगरमिति गम्यत इति / एतस्यार्थस्य सङ्केपं कुर्वन्नाह परिसा निग्गच्छति त्ति / तएणं ति ततोऽनन्तरमिमेयारूवेत्ति, अयं वक्ष्यमाणतया स्कन्दकस्य शङ्का श्रीवीरं प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह, एतदेव रूपं यस्यासावेतद्रूपः,अब्भत्थिए त्ति, आध्यात्मिक प्रतिगमनं आत्मविषयः, चिंतिए त्ति स्मरणरूपः, पत्थिए त्ति प्रार्थितोऽभिलाषात्मकः, मणोगए त्ति मनस्येव यो गतो न बहिः वचनेनाप्रकाशनात्स तथा, सङ्कल्पो विकल्पः, समुप्पज्जित्थ त्ति समुत्पन्नवान्, सेयं त्ति श्रेयः कल्याणं पुच्छित्तए त्ति योगः, इमाइं च णं श्रीवीरति प्राकृतत्वादिमाननन्तरोक्तत्वेन प्रत्यक्षाऽऽसन्नान् चशब्दादन्यांश्चैयारूवाइंति, एतद्रूपानुक्तस्वरूपान्, अथवैतेषामेवानन्तरोक्तानामर्थानां रूपं येषां प्रष्टव्यतासाधर्म्यात्तत्तथा तानान् भावान्, लोकसान्तत्वादींस्तदन्यांश्च हेऊइंति, अन्वयव्यतिरेकलक्षण-2 8 // 194 // हेतुगम्यत्वाद्धेतवो लोकसान्तत्वादय एव तदन्ये चातस्तान्, पसिणाई ति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वातस्तान्, कारणाई ति कारणमुपपत्तिमात्रं तद्विषयत्वात्कारणानि, एत एव तदन्ये वाऽतस्तानि, वागरणाई ति व्याक्रियमाणत्वाव्या प्रश्नाः / श्रीगौतमस्याऽऽदरम सर्वज्ञताकथनम्।