________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 193 // 2 शतके उद्देशक:१ उच्छ्वासः स्कन्दक सूत्रम् 90 स्कन्दकचरितम्। स्कन्दकपरिव्राजकं प्रति | लोकजीवादी अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलं खलु भो देवाणुप्पिया! तहारूवाणं अरहताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए एगस्सवि आयरियस्स धम्मियस्सल सुवयणस्स सवणयाए?, किमंग पुण विउलस्स अट्ठस्स गहणयाए?, तं गच्छामोणं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासामो, एयं णो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए। भविस्सइत्तिकट्ट बहवे उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मल्लई लेच्छई अण्णे य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसेणावइसत्थवाहपभियओ जाव उक्किट्ठसीहनायबोलकलयलरवेणं समुद्दरवभूयंपिव करेमाणा सावत्थीए नयरीए मझं पिङ्गलकस्य मज्झेणं निगच्छंति अस्यायमर्थः- श्रावस्त्यां नगयाँ यत्र महय त्ति महाजनसंमर्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति नांसान्ततादि वाक्यार्थः, तत्र जनसंमर्दः, उरोनिष्पेषः, इति रुपप्रदर्शने, वा समुच्चये पाठान्तरे शब्द इति वा, जनव्यूहः चक्राद्याकारो जनसमुदायः, बोलोऽव्यक्तवर्णो ध्वनिः, कलकलः स एवोपलभ्यमानवचन विभागः, ऊर्मिः संबाधः कल्लोलाकारो वा जनसमुदायः, उत्कलिका समुदाय एव लघुतरः, जनसन्निपातोऽपरापरस्थानेभ्यो जनानां मीलनम्, यथाप्रतिरूपमित्युचितम्, तथारूपाणां श्रीगौतमस्यासङ्गतरूपाणाम्, नामगोयस्सवि त्ति नाम्नो यादृच्छिकस्याभिधानस्य गोत्रस्य च गुणनिष्पन्नस्य, सवणयाए श्रवणेन किमंगल श्रीवीरपुण त्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः, अङ्गेत्यामन्त्रणे, अभिगमनमभिमुखगमनम्, वन्दनं स्तुतिः, नमस्यनं कथनम्। प्रणमन्, प्रतिप्रच्छनं शरीरादिवार्ताप्रश्नः, पर्युपासनं सेवा तेषामभिगमनादीनां भावस्तत्ता तया, आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात्, वंदामो त्ति स्तुमः, नमस्याम इति, प्रणमामः, सत्कारयाम आदरं कुर्मो वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः, किम्भूतम्? इत्याह कल्याणं कल्याणहेतुम् मङ्गलंदुरितोपशमनहेतुम्, दैवतं दैवम्, चैत्यमिष्टदेवप्रतिमा | प्रश्नाः / | स्कन्दकस्य. शङ्का श्रीवीरं प्रतिगमनं ऽऽदरम् सर्वज्ञता // 193 //