________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 192 // तद्विचारकत्वं गृहीतं विद विचारणे इति वचनादिति न पुनरुक्तत्वमिति, सद्वितंतविसारए त्ति कापिलीयशास्त्रपण्डितः, तथा संखाणे त्ति गणितस्कन्धे सुपरिनिष्ठित इति योगः, षडङ्गवेदकत्वमेव व्यनक्ति सिक्खाकप्पे त्ति शिक्षा, अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्चतथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वाच्छिक्षाकल्पे, वागरणे त्ति शब्दशास्त्रे, छंदे त्ति पद्यलक्षणशास्त्रे, निरुत्ते त्ति शब्दव्युत्पत्तिकारकशास्त्रे, जोतिसामयणे त्ति ज्योतिःशास्त्रे, बंभण्णएसु त्ति ब्राह्मणसम्बन्धिषु, परिव्वायएसु य त्ति परिव्राजकसत्केषु, नयेषु नीतिषु दर्शनेष्वित्यर्थः / नियंठे त्ति निर्ग्रन्थः, श्रमण इत्यर्थः, वेसालिएसावए त्ति विशालामहावीरजननी तस्या अपत्यमिति वैशालिकः, भगवान्, तस्तस्य वचनंशृणोति तद्रसिकत्वादिति वैशालिकश्रावकः, तद्वचनामृतपाननिरत इत्यर्थः, इणमक्खेवं ति, एनमाक्षेपंप्रश्नं पुच्छेत्ति पृष्टवान्, मागह त्ति मगधजनपदजातत्वान्मागधस्तस्यामन्त्रणं हे मागध! वड्डइ त्ति संसारवर्द्धनात्, हायइ त्ति संसारपरिहान्येति / एतावं तावे त्यादि, एतावत् प्रश्नजातं तावदाख्याहि, उच्यमानः पृच्छ्यमानः, एवम नेन प्रकारेण, एतस्मिन्नाख्याते पुनरन्यत्प्रक्ष्यामीति हृदयम् / संकिए इत्यादि, किमिदमिहोत्तरमिदं वा? इति संजातशङ्कः, इदमिहोत्तरंसाध्विदंचनसाध्वतः कथमत्रोत्तरंलप्स्ये? इत्युत्तरलाभाकाङ्क्षावान् काशितः, अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वा? इत्येवं विचिकित्सितः, भेदसमावन्ने मतेर्भङ्गं किंकर्त्तव्यताव्याकुलतालक्षणमापन्नः, कलुषमापन्न नाहमिह किञ्चिजानामीत्येवं स्वविषयं कालुष्यं समापन्न इति, नो संचाएइ त्ति न शक्नोति, पमोक्खमक्खाइउंति प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षमुत्तर माख्यातुं वक्तुम् / महया जणसंमद्दे इ वा जणवूहे इ वेत्यत्रेदमन्यद् दृश्यम्, जणबोले इ वा जणकलकले इ वा जणुम्मी इ वा जणुक्कलिया इ वा जणसंनिवाए इ वा बहुजणो अण्णमण्णस्स एवमाइक्खइ 4- एवं खलु देवाणुप्पिया! समणे 3 आइगरे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे कयंगलाए नयरीए छत्तपलासए चेइए 2 शतके उद्देशकः१ उच्छवासः स्कन्दकश्च सूत्रम् 90 स्कन्दकचरितम्। स्कन्दकपरिव्राजक प्रति पिङ्गलकस्य लोकजीवादीनांसान्ततादि प्रश्नाः / स्कन्दकस्य शङ्का श्रीवीरं प्रतिगमन श्रीगौतमस्याऽऽदरम् श्रीवीरसर्वज्ञताकथनम्। // 192 //