________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 191 // खंदए कच्चा०गोत्ते तेणेव उवाग० रत्ता खंदयं कच्चा गोत्तं एवं व०- हे खंदया! सागयं खंदया! सुसागयं खं०! अणुरागयं खं! सागयमणुरागयं खं०! से नूणं तुम खं०! साव० नयरीए पिंगलएणं नियंठेणं वेसालियसावएणं इणमक्खेवं पुच्छिए-मागहा! किं सअंते लोगे अणंते लोगे? एवं तं चेव जेणेव इहं तेणेव हव्वमागए, से नूणं खं! अढे समढे?, हंता अत्थि, तए णं से खंदए कच्चा० भ० गोयम एवंव०-से केणटेणं गोयमा! तहारूवे नाणी वा तवस्सी वा जेणं तव एस अढे मम ताव रहस्सकडे हव्वमक्खाए? जओ णं तुमं जाणसि, तए णं से भ० गोयमे खंदयं कच्चा०गोत्तं एवं व०- एवं खलु खं! मम धम्मायरिए धम्मोवएसए स० भ० महावीरे उप्पण्णणाणदंसणधरे अरहा जिणे केवली तीयपचुप्पन्नमणागयवियाणए सव्वन्नू सव्वदरिसी जेणं ममं(म) एस अढे तव ताव। रहस्सकडे हव्वमक्खाए जओणं अहं जाणामि खं! तएणं से खंदए कच्चा० भ० गोयम एवं वयासी॥सूत्रम् 90 // 18 उप्पण्णणाणदंसणधर इह यावत्करणादरहा जिणे केवली सव्वण्णू सव्वदरिसी आगासगएणं छत्तेण मित्यादि समवसरणान्तं वाच्यमिति / गद्दभालिस्स त्ति गर्दभालाभिधानपरिव्राजकस्य, रिउव्वेयजजुब्वेयसामवेय अथव्वणवेय त्ति, इह षष्ठीबहुवचनलोपदर्शनाहग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम्, इतिहासः पुराणं स पञ्चमो येषां ते तथा तेषाम्, चउण्हं वेयाणं ति विशेष्यपदम्, निग्घंटुछट्ठाणं ति निर्घण्टो नामकोशः, संगोवंगाणं ति, अङ्गानि शिक्षादीनि षड्,उपाङ्गानि तदुक्तप्रपञ्चनपराः प्रबन्धाः सरहस्साणं ति, ऐदम्पर्ययुक्तानां सारए त्ति सारकोऽध्यापनद्वारेण प्रवर्तकः स्मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मारणाद्, वारए त्ति वारकोऽशुद्धपाठनिषेधाद्, धारए त्ति क्वचित्पाठः तत्र धारकोऽधीतानामेषां धारणात्, पारए त्ति पारगामी रणात, पारात पारगामा षडङ्गविदिति षडङ्गानि शिक्षादीनि वक्ष्यमाणानि, साङ्गोपाङ्गानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम्, अथवा षडङ्गविदित्यत्र वर्णस्वराधुच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा (ऋग्वेद भा०- शब्दचिंतामणिः) / २शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 90 स्कन्दकचरितम्। स्कन्दकपरिव्राजकं प्रति पिङ्गलकस्य लोकजीवादीनां सान्ततादि प्रश्नाः / स्कन्दकस्य शङ्का श्रीवी प्रतिगमनं श्रीगौतमस्या ऽऽदरम् श्रीवीरसर्वज्ञताकथनम्। // 191 //