________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 190 // जणसंमद्देइ वा जणबू(वू)हे इ वा परिसा निग०।तएणं तस्स खंदयस्स कच्चा० बहुजणस्स अंतिए एयमटुं सोच्चा निसम्म इमेयारूवे अन्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था- एवं खलु स० भ० महावीरे कयंगलाए नयरीए बहिया छत्तपलासए चेइए संजमेणं त० अ० भावेमाणे विह०, तं गच्छामि णं स० भ० महावीरं वं० नमसामि, सेयं खलु मे स० भ० महावीरं वंदित्ता णमंसित्ता सक्कारेत्ता सम्माणित्ता कल्लाणं मंगलं देवयं चेइयं पञ्जुवासित्ता इमाईचणं एयारूवाइं अट्ठाई हेऊइं पसिणाई कारणाई वागरणाई पुच्छित्तए त्तिकट्ठएवं संपेहेइ रत्ता जेणेव परिवायावसहे तेणेव उवागच्छइ रत्ता तिदंडंच कुंडियंचकंचणियंच करोडियं च भिसियंच केसरियं च छन्नालयं च अंकुसयंच पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओ य धाउरत्ताओ य गेण्हइ गेण्हइत्ता परिवायावसहीओपडिनिक्खमइ रत्ता तिदंडकुंडियकंचणियकरोडियभिसियकेसरिय छन्नालयअंकुसयपवित्तगणेत्तियहत्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए साव० नगरीए मझमज्झेणं निगच्छइ 2 ताजेणेव कयंगला नगरी जे० छत्तपलासए चेइए जे० स० भ० महावीरे तेणेव पहारेत्थ गमणाए। गोयमा(!)इति स० भ० महावीरे भ० गोयम एवं व० दच्छिसि णं गोयमा! पुव्वसंगतियं, कहं भंते!?, खंदयं नाम,से काहं वा किहंवा केवञ्चिरेण वा?,एवं खलु गोयमा! तेणं कालेणं 2 सावत्थीनामं नगरी होत्था वन्नओ, तत्थ णं साव० नगरीए गद्दभालिस्स अंतेवासी खंदए णामं कच्चा०गोत्ते परिव्वायए परिव० तं चेव जाव जे० ममं अंतिए तेणेव पहारेत्थ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवण्णे अंतरापहे वट्टइ। अज्जेवणं दच्छिसि गोयमा!, भंते त्ति भगवं गोयमे स० भ० वं० नमसइ रत्ता एवं व०- पहू णं भंते! खंदए कच्चा गोत्ते देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए?, हंता पभू, जावंच णं समणे भ० महावीरे भगवओ गोयमस्स एयमट्ठ परिकहेइ तावं च णं से खंदए कच्चा० तं देसंहव्वमागते, तएणं भगवंगोयमे खं० कच्चा गोत्तं अदूरआगयं जाणित्ता खिप्पामेव अब्भुढेति खिप्पामेव पञ्चुवग० रत्ता जेणेव २शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 90 स्कन्दकचरितम्। स्कन्दकपरिव्राजकं प्रति पिङ्गलकस्य लोकजीवादी| नासान्ततादि |प्रश्नाः / | स्कन्दकस्य | शङ्का श्रीवीरं | प्रतिगमनं श्रीगौतमस्याऽऽदरम् श्रीवीरसर्वज्ञताकथनम्। // 190 //