________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 189 // विहरइ, तेणं कालेणं 2 कयंगलानामं नगरी होत्था वण्णओ, तीसे णं कयंगलाए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलासए नामंचेइए होत्था वण्णओ, तएणं स० भ० महावीरे उप्पण्णनाणदंसणधरे जाव समोसरणं परिसा निगच्छति, तीसे णं कयंगलाए नगरीए अदूरसामंतेसावत्थीनामंनयरी होत्था वण्णओ, तत्थ णंसावत्थीए नयरीए गद्दभालिस्स अंतेवासीखंदए नामंकच्चायणस्सगोत्ते परिव्वायगे परिवसइ रिउव्वेदजजुव्वेदसामवेदअहव्वणवेदइतिहासपंचमाणं निग्घंटुछट्ठाणंचउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए वारए धारए पारए सडंगवी सट्ठितंतविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसुय बहूसुबंभण्णएसु परिव्वायएसु य नयेसु सुपरिनिट्ठिए यावि होत्था, तत्थ णं साव० नयरीए पिंगलए नामं नियंठे वेसालियसावए परिवसइ, तए णं से पिंगलए णामं णियंठे वेसालियसावए अण्णया कयाई जेणेव खंदए कच्चा गोत्ते तेणेव उवा० रत्ता खं० कच्चा०गोत्तं इणमक्खेवं पुच्छे-मागहा! किंसते लोए अणंते लोए १सअंते जीवे अणंते जीवे 2 सअंता सिद्धी अणंता सिद्धी 3 सअंते सिद्धे अणंते सिद्धे 4 केण वा मरणेणं मरमाणे जीवे वहति वा हायति वा 5?, एतावं ताव आयक्खाहि वुच्चमाणे एवं, तएणं से खं० कच्चा० गोत्ते पिंगलएणं णियंठेणं वेसाली(य)सावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने णो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिवि पमोक्खमक्खाइउं, तुसिणीए संचिट्ठइ, तए णं से पिंगले नियंठे वेसालीसावए खंदयं कच्चा गोत्तं दोच्चंपि तच्चंपि इणमक्खेवं पुच्छे- मागहा! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे व० वा हा० वा? एतावंताव आइक्खाहि वुच्चमाणे एवं, ततेणं से खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं दोच्चंपि तचंपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने नो संचाएइ पिंगलयस्स नियंठस्स वेसालि(य)सावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिट्ठइ / तए णं सावत्थीए नयरीए सिंघाडग जावमहापहेसु महया २शतके उद्देशकः१ उच्छ्वासः स्कन्दकच सूत्रम् 90 स्कन्दकचरितम्। स्कन्दकपरिव्राजक प्रति पिङ्गलकस्य लोकजीवादीनांसान्ततादि प्रश्नाः / स्कन्दकस्य शङ्का श्रीवीरं प्रतिगमनं श्रीगौतमस्याऽऽदरम् श्रीवीरसर्वज्ञताकथनम्। // 189 //