SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 188 // स च संसारचक्रगतो मुनिजीवः प्राणादिना नामषट्केन कालभेदेन युगपच्च वाच्यः स्यादिति बिभणिषुः प्रश्नयन्नाह-१४ 2 शतके सेणमि' त्यादि, तत्र 'सः' निर्ग्रन्थजीवः किंशब्दः प्रश्नेसामान्यवाचित्वाचनपुंसकलिङ्गेन निर्दिष्ट इत्येवमन्वर्थयुक्ततयेत्यर्थः उद्देशकः१ उच्छ्वास: वक्तव्यः स्यात्, प्राकृतत्वाच्च सूत्रे नपुंसकलिङ्गतास्येति, अन्वर्थयुक्तशब्दैरुच्यमानः किमसौ वक्तव्यः स्यात्? इति भावः। स्कन्दकश्च अत्रोत्तरं पाणेत्ति वत्तव्व मित्यादि, तत्र प्राण इत्येतत्तं प्रति वक्तव्यं स्याद्यदोच्छ्रासादिमत्त्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, सूत्रम् 88 मुनिजीवस्यएवं भवनादिधर्मविवक्षया भूतादिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तूच्छ्रासादिधर्मैयुगपदसौ विवक्ष्यते प्राणभूतादितदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयितेत्येतत्तं प्रति वाच्यं स्यात्, अथवा निगमनवाक्यमेवेदमतो न युगपत्पक्षव्याख्या भवन प्रश्नाः / सूत्रम् 89 कार्येति / 15 जम्हा जीव इत्यादि, यस्मा जीव' आत्मासौ 'जीवति' प्राणान् धारयति, तथा 'जीवत्वमुपयोगलक्षणमायुष्कं मुनिजीवस्य पारगतच कर्म, 'उपजीवत्य'नुभवति तस्माजीव इति वक्तव्यं स्यादिति / जम्हा सत्ते सुभासुभेहिं कम्मेहिं ति सक्त आसक्तः शक्तो वा सिद्धिरादि समर्थः सुन्दरासुन्दरासुचेष्टासु, अथवा सक्तः संबद्धः शुभाशुभैः कर्मभिरिति // 88 // प्रश्नाः / श्रीगौतम(१६)१७ अनन्तरोक्तस्यैवार्थस्य विपर्ययमाह पारगए त्ति पारगतः संसारसागरस्य भाविनि भूतवदित्युपचारादिति परंपरागए. स्वामित्ति परम्परया मिथ्यादृष्ट्यादिगुणस्थानकानां मनुष्यादिसुगतीनां वा पारम्पर्येण गतो भवाम्भोधिपारं प्राप्तः परम्परागतः॥ 89 // इहानन्तरं संयतस्य संसारवृद्धिहान्युक्ते सिद्धत्वं चेति, अधुना तु तेषामन्येषां चार्थानां व्युत्पादनार्थं स्कन्दकचरितं विवक्षुरिदमाह 18 तेणं कालेणं० समणे भ० महावीरे रायगिहाओ नगराओ गुणसिलाओचेइयाओपडिनिक्खमइ २त्ता बहिया जणवयविहारं + (श्रीविशेषा० 1309 पूर्वार्धः। उत्तरार्धंतु- न हु भे वीससियव्वं थेवे वि कसायसेसम्मि।) वन्दनम्। दुरिदमाह // 188 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy