________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 186 // सिया पाणे भूए जीवे सत्ते विन्नू वेएति व० सिया, 15 सेकेणटेणं भंते! पाणेत्ति व० सिया जाव वेदेति व सिया?, गोयमा! जम्हा आ० पा० उ० नी० तम्हा पाणेत्ति व० सिया, जम्हा भूते भवति भविस्सति य तम्हा भूएत्ति व० सिया, जम्हा जीवे जीवइ जीवत्तं आउयं च कम्मं उवजीवइ तम्हा जीवेत्ति व० सिया, जम्हा सत्ते सुहासुहेहिं कम्मेहिं तम्हा सत्तेति व० सिया, जम्हा तित्तकडुयकसायअंबिलमहुरे रसे जाणइ तम्हा विन्नूत्ति व० सिया, वेदेइ य सुहदुक्खं तम्हा वे०व०सिया, से तेणटेणं जाव पाणेत्ति व०सिया जाव वे० व० सिया।।सूत्रम् 88 // 16 मडाईणं भंते! नियंठे निरुद्धभवे निरुद्धभवपवंचे जाव निट्ठियट्ठकरणिज्जे णो पुणरवि इत्थत्तं हव्वमागच्छति?, हंता गोयमा! मडाईणं नियंठे जाव नो पुणरवि इत्थत्तं हव्वमागच्छति 17 से णं भंते! किंति व. सिया?, गोयमा! सिद्धेत्ति व सिया बुद्धेत्ति व० सिया मुत्तेत्ति व० पारगएत्ति व० परंपरगएत्ति व सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतकडे सव्वदुक्खप्पहीणेत्ति व० सिया, सेवं भंते! 2! त्ति भगवं गोयमे समर्ण भ० महा० वंदइ नमसइ २त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति / / सूत्रम् 89 // ९वाउकाए णं भंते! इति, अयं च प्रश्नो वायुकायप्रस्तावाद्विहितोऽन्यथा पृथिवीकायिकादीनामपि मृत्वा स्वकाय उत्पादोऽस्त्येव, सर्वेषामेषां कायस्थितेरसङ्ख्याततयाऽनन्ततया चोक्तत्वात्, यदाह अस्सङ्खो(?संखो)सप्पिणीउस्सप्पिणीओ एगिंदियाण उचउण्ह। ता चेव ऊ अणंता वणस्सईए उ बोद्धव्वा // 1 // तत्र वायुकाय एवानेकशतसहस्रकृत्व उद्दाइत्त त्ति, अपहृत्य मृत्वा, तत्थेव त्ति वायुकाय एव पच्चायाइ त्ति प्रत्याजायत उत्पद्यते। 10 पुढे उद्दाइ त्ति स्पृष्टः स्वकायशस्त्रेण परकायशस्त्रेण वा, अपद्रवति म्रियते नो अपुढे त्ति सोपक्रमापेक्षमिदम्, 11 निक्खमइ त्ति स्वकडेवरान्निःसरति, सिय ससरीरी त्ति स्यात् 12 चतुर्णामेकेन्द्रियाणामसङ्ख्यातोत्सर्पिण्य एवं ताश्चैव वनस्पतेरनन्ता एवं बोद्धव्याः॥ 1 // 2 शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 88 मुनिजीवस्यप्राणभूतादिभवन प्रश्नाः / सूत्रम् 89 मुनिजीवस्यपारगतसिद्धिरादि प्रश्नाः / श्रीगौतमस्वामिवन्दनम्।