SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 185 // भावादुच्छ्रासादेश्च वायुरूपत्वात् किंवायुकायिकानामप्युच्छासादिना वायुनैव भवितव्यमुतान्येन केनापि पृथिव्यादीनामिव तद्विलक्षणेन? इत्याशङ्कायांप्रश्नयन्नाह 8 वाउयाए ण मित्यादि, अथोच्छासस्यापिवायुत्वादन्येनोच्छासवायुना भाव्यं तस्याप्यन्येनैवमनवस्था, नैवमचेतनत्वात्तस्य किं च योऽयमुच्छासवायुः स वायुत्वेऽपिन वायुसंभा(भविऔ)व्यौदारिकवैक्रियशरीररूपः तदीयपुद्गलानामानप्राणसज्ञितानामौदारिकवैक्रियशरीरपुद्गलेभ्योऽनन्तगुणप्रदेशत्वेन सूक्ष्मतर्यंतच्छरीरव्यपदेश्यत्वात्, तथा च प्रत्युच्छ्रासादीनामभाव इति नानवस्था॥८५॥ ९वाउयाएणं भंते! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव भुजो 2 पञ्चायाति?, हंता गोयमा! जाव प० / 10 से भंते किंपुढे उद्दाति अपुढे उ०?, गोयमा! पुढे उद्दाइनो अपुढे उ०।११ से भंते! किं ससरीरी निक्खमइ असरीरी नि०?,गोयमा! सिय ससरीरी नि० सिय असरीरी नि०।१२ से केणटेणं भंते! एवं वु० सिय ससरीरी नि० सिय असरीरी नि०? गोयमा! वाउकायस्स णं चत्तारि सरीरया प०, तंजहा- ओरालिए वेउव्विए तेयए कम्मए, ओरालियवेउब्वियाई विप्पजहाय तेयकम्मएहिं निक्खमति, से तेणटेणं गोयमा! एवं वु०-सियससरीरी सिय असरीरी नि०॥ सूत्रम् 86 // 13 मडाई णं भंते! नियंठे नो निरुद्धभवे नो निरुद्धभवपवंचे णो पहीणसंसारे णो पहीणसंसारवेयणिज्जे णो वोच्छिण्णसंसारे णो वोच्छिण्णसंसारवेयणिज्जे नो निट्ठियढे नो निट्ठियट्ठकरणिज्जे पुणरवि इत्थत्तं हव्वमागच्छति?, हंता गोयमा! मडाई णं नियंठे जाव पुणरवि इत्थत्तं हव्वमागच्छइ ।।सूत्रम् 87 // १४से णं भंते! किंवत्तव्वं सिया? गोयमा! पाणेति वत्तव्वं सिया भूतेति व० सिया जीवेत्ति व० सत्तेत्ति व० विन्नूत्ति व० वेदेति व० 0 परम्परया वायूनामुच्छासादिप्रसङ्गस्याभावः / / 2 शतके उद्देशकः१ उच्छ्वासः स्कन्दकच सूत्रम् 86 वायुकाय स्वकायस्थितिसशरीरनिष्क्रमणादि प्रश्नाः / सूत्रम् 87 मृतसाधुजीवस्य मनुष्यत्वादिसंसारवृद्धि प्रश्नाः / सूत्रम् 88 मुनिजीवस्यप्राणभूतादिभवन प्रश्नाः / // 185 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy