SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 184 // 2 शतके उद्देशकः१ उच्छ्वासः स्कन्दकश्च सूत्रम् 85 जीवादिपञ्चविंशतिपदेषु वायुनामपि 4 किण्णं भंते! एते जीवा आण० पा० उ० नी०?, गोयमा! दव्वओणं अणंतपएसियाइंदव्वाइं खेत्तओणं असंखपएसोगाढाई कालओ अन्नयरहितीयाइंभावओवण्णमंताईगंधमंताईरसमंताईफासमंताई आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, 5 जाई भावओ वन्नमंताई आण० पाण० ऊस नीस० ताई किं एगवण्णाई आणमंति पाणमंति ऊस० नीस०?, आहारगमो नेयव्वो जाव तिचउपंचदिसि।६ किण्णं भंते! नेरइया आ० पा० उ० नीतं चेव जाव नियमा छद्दिसिं आ० पा० उ० नी० 7 जीवा एगिंदिया वाघाया य निव्वाघायाय भाणियव्वा, सेसा नियमा छद्दिसिं॥८वाउयाए णं भंते! वाउयाए चेव आणमंति वा पाणमंति वा ऊससंति वानीससंतिवा?, हंता गोयमा! वाउयाए णंजाव नीससंति वा // सूत्रम् 85 / / 4 किण्णं भंते! जीवे त्यादि, किमित्यस्य सामान्यनिर्देशत्वात् कानि किंविधानि द्रव्याणीत्यर्थः। आहारगमो नेयव्वो त्ति प्रज्ञापनाया अष्टाविंशतितमाहारपदोक्तसूत्रपद्धतिरिहाध्येयेत्यर्थः,साचेयम् दुवन्नाई तिवण्णाई जाव पंचवण्णाइंपि, जाइं वन्नओ कालाई ताई किं एगगुणकालाई जाव अणंतगुणकालाइंपी त्यादिरिति॥ 7 जीवा एगिदिए त्यादि, जीवा एकेन्द्रियाश्च वाघाया य निव्वाघाया य त्ति मतुब्लोपाव्याघातनिर्व्याघातवन्तो भणितव्याः। इह चैवं पाठेऽपि निर्व्याघातशब्दः पूर्वं द्रष्टव्यः, तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात्, तत्र जीवा निर्व्याघाताः सव्याघाताः सूत्र एव दर्शिताः, एकेन्द्रियास्त्वेवम्, पुढविक्काइया णं भंते! कइदिसं आणमंति 4?, गोयमा! निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसि मित्यादि। एवमप्कायादिष्वपि, तत्र निर्व्याघातेन षड्दिशंषदिशोयत्राऽऽनमनादौतत्तथा, व्याघातं प्रतीत्यस्यात्रिदिशंस्याच्चतुर्दिशंस्यात्पञ्चदिशमानमन्ति 4, यतस्तेषांलोकान्तवृत्तावलोकेन त्र्यादिदिक्षुच्छ्रासादिपुद्गलानांव्याघातः संभवतीति, सेसा नियमा छद्दिसिं ति शेषा नारकादिसाः षड्दिशमानमन्ति, तेषां हि त्रसनाड्यन्तर्भूतत्वात् षड्दिशमुच्छासादिपुद्गलग्रहोऽस्त्येवेति ॥अथैकेन्द्रियाणामुच्छ्वासादि चोच्छ्रासादि प्रश्नाः / उच्छ्वासादिद्रव्याणां स्वरूप प्रश्ना : /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy