SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 182 // उ। विजयाइसु निद्दिट्ठो सव्वेसु जहण्णओ समओ॥५॥ उववायविरहकालो इय एसो वण्णिओ उ देवेसु / उव्वट्टणावि एवं सव्वेसु होइ विण्णेया // 6 // जहण्णेण एगसमओ उक्कोसेणं तु होंति छम्मासा। विरहो सिद्धिगईए उव्वट्टणवज्जिया नियमा॥७॥ इति // 82 // प्रथमशते दशमोद्देशकः॥१-१०॥ इति गुरुगमभङ्गैःसागरस्याहमस्य, स्फुटमुपचितजाड्यः पञ्चमाङ्गस्य सद्यः / प्रथमशतपदार्थावर्तगत्तै व्यतीतो, विवरणवरपोतौ प्राप्य सद्धीवराणाम् // 1 // १शतके उद्देशकः 10 सूत्रम् 82 जीवानामुत्पादविरह प्रश्नाः / // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ती प्रथमं शतकं समाप्तम्॥ भवति निर्दिष्टः सर्वेषु जघन्यतः समयः।। 5 // एवमेष उपपातविरहकालो देवेषु तु वर्णितः / एवमुद्वर्तनापि सर्वेषु भवति विज्ञेया / / 6 / / सिद्धिगतौ विरहो जघन्येनैक: समय उत्कर्षतः षण्मासा भवन्ति नियमादुद्वर्तनवर्जिताः / / 7 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy