________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 181 // द्रष्टव्यम्, पञ्चेन्द्रियतिर्यग्गतौ मनुष्यगतौ देवगतौ चोत्कर्षतोद्वादश मुहूर्ताजघन्यतस्त्वेकसमय उत्पादविरह इति, तथा चउवीसई १शतके मुहत्ता 1 सत्त अहोरत्त 2 तह य पण्णरस 3 / मासो य 4 दो य 5 चउरो 6 छम्मासा 7 विरहकालो उ॥१॥ उक्कोसो रयणाइसु सव्वासु उद्देशक:१० सूत्रम् 82 जहण्णओ भवे समओ। एमेव य उबट्टण संखा पुण सुरवरा तुल्ला ॥२॥सा चेयम् एगो य दो य तिण्णि य संखमसंखा व एगसमएणं। जीवानामुउववजंतेवइया उव्वटुंतावि एमेव // 1 // तिर्यग्गतौ च विरहकालो यथा भिन्नमुहत्तो विगलिंदियाण संमुच्छिमाण य तहेव। बारस त्पादविरह प्रश्नाः / मुहत्त गब्भे उक्कोस जहन्नओ समओ॥१॥ एकेन्द्रियाणां तु विरह एव नास्ति, मनुष्यगतौ तु बारस मुहत्त गब्भे मुहत्त संमुच्छिमे उद्देसक समाप्तिचउव्वीसं। उक्कोस विरहकालो दोसुवि य जहन्नओ समओ॥१॥ देवगतौ तु भवणवणजोइसोहम्मीसाणे चउवीसइ मुहत्ता उ गौतमस्वामिउक्कोसविरहकालो पंचसुवि जहन्नओ समओ॥१॥णवदिण वीस मुहत्ता बारस दस चेव दिणमुहुत्ताओ। बावीसा अद्धं चिय पणयाल- | वन्दनश। असीइदिवससयं // 2 // संखेजा मासा आणयपाणएसु तह आरणचुए वासा। संखेज्जा विन्नेया गेवेज्जेसुं अओ वोच्छं॥३॥ हेट्ठिम वाससयाई मज्झि सहस्साइ उवरिमे लक्खा / संखेज्जा विनेया जह संखेज्जंतु तीसुपि॥४॥ पलिया असंखभागो उक्कोसो होइ विरहकालो मुहर्तानि सप्ताहोरात्रास्तथा च पञ्चदशमासश्च द्वौ चत्वारश्च षण्मासा विरहकालस्तु // 1 // सर्वासु रत्नाद्यासूत्कृष्टो जघन्यतो भवेत् समयः / एवमेवोद्वर्तनापि सङ्ख्या पुनः सुरवस्तुल्या॥२॥O एकश्च द्वौ च त्रयश्च सङ्ख्याता असङ्ख्याता वैकसमयेनोत्पद्यन्त एतावन्त उद्वर्तनायामप्येवमेव // 1 // 0 विकलेन्द्रियाणां संमूर्छिमाणां चल तथैव भिन्नमुहूर्तः / गर्भजे द्वादशमुहूर्ता उत्कर्षतो जघन्यतः समयः॥ 1 // 0 गर्भजनरे द्वादश मुहूर्ताः संमूर्छिमे चतुर्विंशतिः / उत्कृष्टो विरहकालो द्वयोरपि जघन्यतः समयः॥१॥ 0 भवनव्यन्तरज्योतिःसौधर्मेशानेषु चतुर्विंशतिर्मुहूर्ताः / उत्कृष्टो विरहकालः पञ्चस्वपि जघन्यतः समयः / / 2 / / नवदिनानि विंशतिर्मुहूर्ता द्वादश दिनानि दश मुहूर्ताः सार्द्धद्वाविंशतिर्दिनानि पञ्चचत्वारिंशदशीतिः शतं दिवसानाम् // 2 // आनतप्राणतयोः सङ्ख्येया मासाः, तथाऽऽरणाच्युतयोर्वर्षाणि सङ्घयेयानि (शतादर्वाग्) विज्ञेयानि ग्रैवेयकेष्वतो वक्ष्ये // 3 // अधस्तनेषु वर्षशतानि मध्येषु सहस्राणि उपरितनेषु लक्षाः सङ्ख्येयानि विज्ञेयानि यथासङ्ख्येन तिसृष्वपि ॥४॥७पल्यासङ्ख्यभागश्चतुर्यु विजयादिषूत्कृष्टो विरहकालस्तु -