SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 180 // परउत्थियवत्तव्वंणेयव्वं, ससमयवत्तव्वयाए नेयव्वं जाव इरियावहियं संपराइयंवा // सूत्रम् 81 // तत्र चेरियावहियं ति, ईर्या गमनम्, तद्विषयः पन्था मार्ग ईर्यापथस्तत्र भवा, ऐर्यापथिकी, केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः,संपराइयं च त्ति संपरैति परिभ्रमति प्राणी भव एभिरिति संपरायाः कषायास्तत्प्रत्यया या सा साम्परायिकी, कषायहेतुकः कर्मबन्ध इत्यर्थः / परउत्थियवत्तव्वंणेयव्वं ति, इह सूत्रेऽन्ययूथिकवक्तव्यं स्वयमुच्चारणीयम्, ग्रन्थगौरवभयेनालिखितत्वात्तस्य, तच्चेदम्, जसमयं संपराइयं पकरेइतं समयं इरियावहियं पकरेइ इरियावहियापकरणयाए संपराइयं पकरेइ संपराइयपकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेइ, तंजहा- इरियावहियं च संपराइयं चेति ।ससमयवत्तव्वयाए णेयव्वं सूत्रमिति गम्यम्, सा चैवम्, से कहमेयं भंते! एवं?, गोयमा! जन्नं ते अन्नउत्थिया एवमाइक्खंति जाव संपराइयं च जे ते एव माहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि 4- एवं खलु एगे जीवे एगेणं समएणं एगं किरियं पकरेइ तंजहे त्यादि पूर्वोक्तानुसारेणाध्येयमिति। मिथ्यात्वंचास्यैवम्, ऐर्यापथिकी क्रियाऽकषायोदयप्रभवा, इतरा तु कषायप्रभवेति कथमेकस्यैकदा तयोः सम्भवः? विरोधादिति // 81 // अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह निरयगईणंभंते! केवतियं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं बारस मुहुत्ता, एवं वनंतीपयं भाणियव्वं निरवसेसं, सेवं भंते! सेवं भंते त्ति जाव विहरइ।सूत्रम् 82 // पढमसए दसमो उद्देसो समत्तो॥१-१०॥पढमंसयंसमत्तं // 1 // वक्कंतीपयं ति व्युत्क्रान्तिजीवानामुत्पादः, तदर्थं पदं प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां षष्ठम्, तच्चार्थलेशत एवं ७चतुर्विशति-- १शतके उद्देशक: 10 सूत्रम् 81 एकसमये द्विक्रियेति अन्ययूथिक प्रश्नः / सूत्रम् 82 जीवानामुत्यादविरह प्रश्नाः / उद्देसकसमाप्तिगौतमस्वामिवन्दनन्छ। // 180 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy