SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 179 // 1 शतके उद्देशकः 10 सूत्रम् 81 एकसमये द्विक्रियेति अन्ययूथिक प्रश्नः / ति। खंधेवि य णं से असासए त्ति, उपचयापचयिकत्वात्, अत एवाह सया समिय मित्यादि, पुव्विं भासा अभास त्ति भाष्यत इति भाषा भाषणाच पूर्वं न भाष्यत इति न भाषेति, भासिज्जमाणी भासा भास त्ति शब्दार्थोपपत्तेः, भासिया अभास त्ति शब्दार्थवियोगात् / पुब्बिं किरिया अदुक्ख त्ति करणात्पूर्वं क्रियैव नास्तीत्यसत्त्वादेव च न दुःखा, सुखापिनासौ, असत्त्वादेव, केवलं परमतानुवृत्त्यादुःखेत्युक्तम्, जहा भास त्ति वचनात्, कज्जमाणी किरिया दुक्खा सत्त्वात्, इहापि यत्क्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानुवृत्त्यैव, अन्यथा सुखापि क्रियमाणैव क्रिया, तथा किरियासमयवितिक्कतं च ण मित्यादि दृश्यमिति / / किच्चं दुक्ख मित्यादि, अनेन च कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि, इह यद्योरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फलमन्यस्येतरत्, न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत्, यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च जो तुल्लसाहणाणं फले विसेसो ण सो विणा हे। कज्जत्तणओ गोयम! घडोव्व हेऊ य से कम ॥१॥ति॥८०॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह अण्णउत्थियाणं भंते! एवमाइक्खंति जाव- एवं खलु एगे जीवे एगेणं समएणं दो किरियाओपकरेंति, तंजहा- इरियावहियंच संपराइयंच, (जं समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेड़, जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेइ, इरियावहियाए पकरणताए संपराइयंपकरेइसंपराइयपकरणयाए इरियावहियंपकरेइ, एवं खलु एगे जीवे एगेणंसमएणंदो किरियाओ पकरेति, तंजहा- इरियावहियं च संपराइयं च ।सेकहमेयं भंते एवं?,गोयमा! जंणंते अण्णउत्थिया एवमाइक्खंतितंचेव जावजे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि 4- एवं खलु एगे जीवे एगसमए एवं किरियं पकरेइ) (r) यस्तुल्यसाधनानां फले विशेषः कार्याणां न स हेतुं विना। कार्यत्वाद् घट इव तस्य हेतुश्च कर्म गौतम // ॐ विशेष०भा०द्वितीयगणधरवादे (1613) / // 179 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy