________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-१ // 175 // पुव्विं भासा अभासा भासिज्जमाणी भासा 2 भासासमयवीतिक्वंतं च णं भासिया भासा अभासा जा सा पुट्विं भासा अभासा भासिज्जमाणी भासा 2 भासासमयवीतिकंतंचणं भासिया भासा अभासा जासा किं भासओ भासा अभासओ भासा?,भासओ णं भासा नो खलु सा अभासओ भासा। पुव्विं किरिया अदुक्खा जहा भासा तहा भाणियव्वा, किरियावि जाव क० णं सा दुक्खा नो खलु सा अक० दुक्खा, सेवं वत्तव्वं सिया- किच्चं दुक्खं फुसं दुक्खं कज्जमाणकडं दुक्खं कट्ठ 2 पाणभूयजीवसत्ता वेदणं वेदेंतीति वत्तव्वं सिया॥सूत्रम् 80 // चलमाणे अचलिए त्ति चलत्कर्माचलितम्, चलता तेन चलितकार्याकरणात्, वर्तमानस्य चातीततया व्यपदेष्टुमशक्यत्वात्, एवमन्यत्रापि वाच्यमिति ॥एगयओ न साहणंति त्ति, एकत एकत्वेनैकस्कन्धतयेत्यर्थः, न संहन्येते न संहतौ मिलितौ स्याताम्, नत्थि सिणेहकाए त्ति स्नेहपर्यवराशि स्ति, सूक्ष्मत्वात्, त्र्यादियोगे तु स्थूलत्वात्सोऽस्ति / दुक्खत्ताए कजंति त्ति पञ्च पुद्गलाः संहत्य दुःखतया कर्मतया क्रियन्ते, भवन्तीत्यर्थः, दुक्खेऽवि य णं ति कर्मापिच से त्ति तत्छाश्वतमनादित्वात्, सय त्ति सर्वदा समियं ति सम्यक्सपरिमाणंवा, चीयते चयं याति, अपचीयतेऽपचयं याति / तथा पुव्वं तिभाषणात्प्राकभास त्ति वाग्द्रव्यसंहतिः भास त्ति सत्यादिभाषा स्यात्, तत्कारणत्वात्, विभङ्गज्ञानित्वेन वा तेषां मतमात्रमेतन्निरुपपत्तिकमुन्मत्तकवचनवदतो नेहोपपत्तिरत्यर्थं गवेषणीया, एवं सर्वत्रापीति, तथा भासिज्जमाणी भासा अभास त्ति निसृज्यमानवाग्द्रव्याण्यभाषा, वर्तमानसमयस्यातिसूक्ष्मत्वेन व्यवहारनाङ्गत्वादिति, भासासमयविइक्कतं चणं ति, इह क्तप्रत्ययस्य भावार्थत्वाद्विभक्तिविपरिणामाच्चभाषासमयव्यतिक्रमे च भासिय त्ति निसृष्टा सती भाषा भवति, प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति,अभासओणंभासत्ति, अभाषमाणस्य भाषा, भाषणात्पूर्वं पश्चाच्च तदभ्युपगमात्, नो खलु भासओ त्ति भाष्यमाणायास्तस्या अनभ्युपगमादिति // 1 शतके उद्देशक: 10 सूत्रम् 80 परमाणुस्नेहभाषाकर्मक्रियाऽऽदिषु अन्यतीर्थिकवक्तव्यता प्रश्नाः / भाषाभाषेत्यादि अकरणत:क्रियादि प्रश्राः / // 175 //