________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 168 // अगरहा संजमे?, कालास गरहा संजमे नो अगरहा संजमे, गरहा वियणं सव्वं दोसंपविणेति सव्वं बालियं परिण्णाए, एवं खुणे आया संजमे उवहिए भवति, एवंखुणे आया संजमे उवचिए भवति, एवंखुणे आया संजमे उवट्ठिए भवति, एत्थ णं से कालासवे० अणगारे संबुद्धे थेरे भगवंते वंदति णमंसति 2 एवं वयासी- एएसिणं भंते! पयाणं पुट्विं अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिवाणं अस्सुयाणं अमुयाणं अविण्णायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अणिजूढाणं अणुवधारियाणं एयमटुं णो सद्दहिए णो पत्तिइए णो रोइए इयाणिं भंते! एतेसिं पयाणं जाणयाए सवणयाए बोहीए अभिगमेणं दिट्ठाणं सुयाणं मुयाणं विण्णायाणं वोगडाणं वोच्छिन्नाणं णिजूढाणं उवधारियाणं एयमटुंसदहामि पत्तियामि रोएमि एवमेयं से जहेयं तुम्भे वदह, तएणं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-सद्दहाहि अजो! पत्तियाहि अजो! रोएहि अजो! से जहेयं अम्हे वदामो। तए णं से कालासवे० अणगारे थेरे भगवंते वंदइ नमसइ 2 एवं वदासी- इच्छामि णं भंते! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपजित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह / तए णं से कालासव० अणगारे थेरे भगवंते वंदइ नमसइ 2 चाउजामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपजित्ता णं विहरइ / तए णं से कालासवे० अणगारे बहूणि वासाणि सामण्णपरियागंपाउणइ जस्सट्ठाए कीरइ नग्गभावे मुंडभावे अण्हाणयं अदंतधुवणयं अच्छत्तयं अणोवाहणयं भूमिसेज्जा फलहसेज्जा कट्ठसेना केसलोओ बंभचेरवासो परघरपवेसो लद्धावलद्धी उच्चावया गामकंटगा बावीसं परिसहोवसग्गा अहियासिजंति तमटुं आराहेइ 2 चरिमेहिं उस्सासनीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्वुडे सव्वदुक्खप्पहीणे॥सूत्रम् १शतके उद्देशकः९ सूत्रम् 76 श्रीपाश्र्धापत्यकालस्यवैशिकपुत्रस्य श्रीमहावीरजिनस्थविरान् प्रतिसामायिकप्रत्याख्यानादिविषये प्रश्नाः / // 168 // 76 // पासावचिज्जे त्ति पापित्यानांपार्श्वजिनशिष्याणामयं पार्धापत्यीयः, थेरे ति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः माइय