________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 167 // १शतके उद्देशकः९ सूत्रम् 76 श्रीपाश्र्धापत्यकालस्यवैशिक पुत्रस्य भवायुरुपभोगेन परभवायुर्बध्नातीत्यर्थः, मिथ्या चैतत्परमतम्, यस्माज्जातमात्रो जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्बद्धं तदा दानाध्ययनादीनां वैयर्थ्यं स्यादिति, एतच्चायुर्बन्धकालादन्यत्रावसेयम्, अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयते परभवायुस्तु प्रकरोत्येवेति // 75 // अन्ययूथिकप्रस्तावादिदमाह तेणंकालेणं तेणंसमएणं पासावच्चिले कालासवेसियपुत्ते णामं अणगारेजेणेव थेरा भगवंतो तेणेव उवागच्छति 2 ता थेरे भगवंते एवं वयासी-थेरा सामाइयंण जाणंति थेरा सामाइयस्स अटुंण याणंति थेरा पच्चक्खाणंण याणंति थेरा पञ्चक्खाणस्स अटुंण याणंति थेरा संजमंण याणंति थेरा संजमस्स अटुंण याणंति थेरा संवरंण याणंति थेरा संवरस्स अटुंण याणंति थेरा विवेगंण याणंति थेरा विवेगस्स अटुंण याणंति थेरा विउस्सगंण याणंति थेरा विउस्सग्गस्स अटुंण याणंति ६।तएणंते थेरा भगवंतोकालासवेसियपुत्तं अणगारं एवं वयासी- जाणामो णं अजो! सामाइयं जाणामो णं अजो! सामाइयस्स अटुं जाव जाणामो णं अनो! विउस्सगस्स अटुं / तएणं से कालासवे० अणगारे थेरे भगवंते एवं वयासी-जति णं अजो! तुन्भे जाणह सामाइयं जाणह सामाइयस्स अटुंजाव जाणह विउस्सग्गस्स अटुं किं भे अज्जो! सामाइए किं भे अजो सामाइयस्स अट्टे? जाव किं भे विउस्सगस्स अट्टे?, तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारंएवं वयासी-आयाणे अजो! सामाइए आयाणे अजो! सामाइयस्स अट्टे जाव विउस्सग्गस्स अढे / तए णं से कालासवे० अणगारे थेरे भगवंते एवं वयासी-जति भे अजो! आया सामाइए आया सामाइयस्स अट्टे एवं जाव आया विउस्सग्गस्स अट्टे अवहट्ट कोहमाणमायालोभे किमर्ट अज्जो! गरहह?, कालासवे० संजमट्टयाए, से भंते! किं गरहा संजमे B- इह(भव)ऽऽयुरुपभोगे परभवायुः करोति, नैतदेवम्, यस्माजात मात्र एवासौ 'इहभवियाउयं पडिसंवेदेति' तदैव तेनाऽऽयुः परभवप्रायोग्यं बद्धमिति कृत्वा तस्य दान दमाध्ययमादीनां वैयर्थ्यं प्राप्नोति। तस्माद् 'जं समयं इहभविआउयं', ण तं समय परभविआउयं ।(श्रीभगवती अवचूर्णिः) श्रीमहावीरजिनस्थविरान् प्रतिसामायिकप्रत्याख्यानादिविषये प्रश्राः / // 167 //