SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 165 // लाघवियन्ति लाघवमेव लाघविकमल्पोपधिकम्, अप्पिच्छ त्ति, अल्पोऽभिलाष आहारादिषु, अमुच्छत्ति, उपधावसंरक्षणानुबन्धः, अगेहि त्ति भोजनादिषु परिभोगकालेऽनासक्तिः, अप्रतिबद्धता, स्वजनादिषु स्नेहाभाव इत्येतत्पञ्चकमिति गम्यम्, श्रमणानां निर्ग्रन्थानांप्रशस्तं सुन्दरम्, अथवा लाघविकं प्रशस्तम्, कथम्भूतमित्याह, अप्पिच्छाऽल्पेच्छारूपमित्यर्थः, एवमितराण्यपि पदानि ॥उक्तालाघविकस्य प्रशस्तता, तच्चक्रोधाद्यभावाविनाभूतमिति क्रोधादिदोषाभावप्रशस्तताऽभिधानार्थं क्रोधादिदोषाभावाविनाभूतकाङ्क्षाप्रदोषक्षयकार्याभिधानार्थं च क्रमेण सूत्रे, व्यक्ते च, नवरं कासादर्शनान्तरग्रहो गृद्धिर्वा सैव प्रकृष्टो दोषः काङ्गाप्रदोषः काङ्गाप्रद्वेषं वा, रागद्वेषावित्यर्थः / / 74 // काङ्क्षाप्रदोषः प्रागुक्तः, प्रदोषत्वं च कासायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह अण्णउत्थियाणं भंते! एवमाइक्खंति एवं भासेंति एवं पण्णवेंति एवं परूवेंति- एवं खलु एगे जीवे एगेणं समएणं दो आउयाइं पकरेति, तंजहा- इहभवियाउयं च परभवियाउयं च, जं समयं इहभवि० पकरेति तं समयं परभवि० पकरेति, जं समयं परभवि० पकरेति तं समयं इहभवि०पकरेति, इहभवियाउयस्स पकरणयाए परभवि० पकरेइ, परभवियाउयस्स पकरणयाए इहभवियाउयं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो आउयाइं पकरेति, तं०- इहभवि० च परभवि० च, से कहमेवं भंते! एवं?, खलु गोयमा! जण्णं ते अण्णउत्थिया एवमातिक्खंति जाव परभवि० च, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि- एवं खलु एगे जीवे एगेणं समएणं एगं आउयं पकरेति, तंजहा०- इहभवि० वा परभवि० वा, जं समयं इहभवि० पकरेति णोतं समयं परभवि० पकरेति, जं समयं परभवि०पकरेइणोतं समयं इहभवि० पकरेइ, इहभवियाउयस्स पकरणताए णो परभवि० पकरेति, परभवियाउयस्स पकरणताए णो इहभवि० पकरेति, एवं खलु एगे जीवे एगेणं समएणं एगं 1 शतके उद्देशक: 9 सूत्रम् 74 लाघविकं क्रोधाद्यभावकाङ्काधभावाना प्रशस्तता प्रश्नाः / सूत्रम् 75 अन्ययूथिकानां इहपरभवायु:करणे वि प्रतिपत्ति प्रश्राः / // 165 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy