SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 164 // लहुयदव्वाइ न्ति, औदारिकादीनि चत्वार्यगुरुलहुयदव्वाइ न्ति कार्मणादीनि 3 // समया कम्माणि य चउत्थपएण न्ति समया अमूर्ताः कर्माणि च कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषाम् / दव्वलेसं पडुच्च तइयपएण न्ति द्रव्यतः कृष्णलेश्यौदारिकादिशरीरवर्ण औदारिकादिकंच गुरुलध्वितिकृत्वाऽनेन तृतीयविकल्पेन व्यपदेश्या, भावलेश्या तु जीवपरिणतिस्तस्याश्चामूर्त्तत्वादगुरुलस्वित्यनेन व्यपदेश इत्यत आह भावलेसं पडुच्च चउत्थपदेण न्ति / दिट्ठीदंसणे त्यादि, दृष्ट्यादीनि जीवपर्यायत्वेनागुरुलघुत्वादगुरुलघुलक्षणेन चतुर्थपदेन वाच्यानि / अज्ञानपदं त्विह ज्ञानविपक्षत्वादधीतम्,अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते। हेडिल्लए त्ति, औदारिकादीनि तइयपएण न्ति गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात् / कम्मय चउत्थपएण न्ति, अगुरुलघुद्रव्यात्मकत्वात्कार्मणशरीराणाम्, मनोयोगवाग्योगौचतुर्थपदेन वाच्यौ, तद्व्याणामगुरुलघुत्वात्, काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुत्वात्तद्दव्याणामिति / सव्वदव्वे त्यादि, 'सर्वद्रव्याणि' धर्मास्तिकायादीनि, सर्वप्रदेशाः तेषामेव निर्विभागा अंशाः सर्वपर्यवा वर्णोपयोगादयो द्रव्यधर्माः, एते पुद्गलास्तिकायव व्यपदेश्याः, गुरुलघुत्वेनागुरुलघुत्वेन चेत्यर्थः, यतः सूक्ष्माण्यमूर्तानि च द्रव्याण्यगुरुलघूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्यवास्तु तत्तद्र्व्यसम्बन्धित्वेन तत्तत्स्वभावा इति // 73 // गुरुलघुत्वाधिकारादिदमाह से नूणं भंते! लाघवियं अप्पिच्छा अमुच्छा अगेही अपडिबद्धया समणाणं णिग्गंथाणं पसत्थं?, हंता गोयमा! लाघवियं जाव पसत्थं // से नूणं भंते! अकोहत्तं अमाणत्तं अमायत्तं अलोभत्तं समणाणं निग्गंथाणं पसत्थं?, हंता गोयमा! अकोहत्तं अमाणत्तं जाव पसत्थं / सेनूणं भंते! कंखापदोसे खीणे समणे निग्गंथे अंतकरे भवति अंतिमसरीरिए वा बहुमोहे वियणं पुव्विं विहरित्ता अह पच्छा संवुडे कालं करेति तओ पच्छा सिज्झति 3 जाव अंतं करेइ?, हंता गोयमा! कंखापदोसेखीणे जाव अंतं करेति // सूत्रम् 74 // १शतके उद्देशक:९ सूत्रम् 73 अवकाशान्तरादि तनुवातादिनारकादिपुद्गलादीनां गुरुत्वलघुत्वविचार प्रश्नाः / सूत्रम् 74 लाघविकं क्रोधाद्य भावकाका भावाना प्रशस्तता प्रश्रा: // 164 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy