________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 163 // १शतके उद्देशकः 9 सूत्रम् 73 अवकाशान्तरादि तनुवातादिनारकादिपुद्गलादीनां गुरुत्वलघुत्वविचार प्रश्ना : / अट्ठफास त्ति बादराणि, गुरुलघुद्रव्यं रूपि, अगुरुलघुद्रव्यं त्वरूपिरूपिचेति, व्यवहारतस्तु गुर्वादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानि, गुरुर्लाष्टोऽधोगमनात्, लघुधूम उर्द्धगमनात्, गुरुलघुर्वायुस्तिर्यग्गमनात्, अगुरुलघ्वाकाशं तत्स्वभावत्वादिति। एतानि चावकाशान्तरादिसूत्राण्येतद्राथानुसारेणावगन्तव्यानि, तद्यथा ओवासवायघणउदहीपुढविदीवा य सागरा वासा / नेरझ्याई अत्थि य समया कम्माइ लेसाओ॥१॥ दिट्ठी दंसणणाणे सण्णि सरीरा य जोग उवओगे। दव्वपएसा पज्जव तीयाआगामिसव्वद्ध। २॥त्ति। वेउब्वियतेयाई पडुच्च त्ति नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैक्रियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव, यदाह, ओरालियवेउब्विय आहारगतेय गुरुलहू दव्वं ति, जीवं च कम्मणं च पडुच त्ति जीवापेक्षया / कार्मणशरीरापेक्षया च नारका अगुरुलघुका एव, जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात्। कार्मणवर्गणानां चागुरुलघुत्वात्, आह च कम्मगमणभासाई एयाई अगुरुलहुयाइ न्ति / णाणत्तं जाणियव्वं सरीरेहि न्ति, यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयम्, तत्रासुरादिदेवा नारकवद्वाच्याः, पृथिव्यादयस्त्वौदारिकतैजसे प्रतीत्य गुरुलघवो जीवं कार्मणं च प्रतीत्यागुरुलघव इति, वायवस्त्वौदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पञ्चेन्द्रियतिर्यञ्चोऽपि, मनुष्यास्त्वौदारिकवैक्रियतैजसाहारकाणि प्रतीत्येति ।धम्मत्थिकाए त्ति, इह यावत्करणादहम्मत्थिकाए आगासत्थिकाए त्ति दृश्यं चउत्थपएणन्ति, एतेऽगुरुलह्नित्यनेन पदेन वाच्याः,शेषाणांतु निषेधः कार्यो धर्मास्तिकायादीनामरूपितयागुरुलघुत्वादिति ॥पुद्गलास्तिकायसूत्र उत्तरं निश्चयनयाश्रयम्, एकान्तगुरुलघुनोस्तन्मतेनाभावात्, गरु 0अवकाशो वातो घनोदधिः पृथ्व्यो द्वीपाश्च सागरा वर्षाणि / नैरयिकादयोऽस्तिकायाः समयाः कर्माणि लेश्याः॥१॥ दृष्टयो दर्शनानि ज्ञानानि सञ्ज्ञाः शरीराणि योगा उपयोगा द्रव्याणि प्रदेशाः पर्यवा अतीतानागतसर्वकालाः॥२॥औदारिवैक्रियाऽऽहारकतेजांसि गुरुलघूनि द्रव्याणि। 0 कार्मणं मनो भाषादि, एतान्यगुरुलघूनि॥ 8