SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 162 // सत्तमे घणोदही सत्तमा पुढवी, उवासंतराइं सव्वाइं जहा सत्तमे ओवासंतरे, (सेसा) जहा तणुवाए, एवं- ओवासवायघणउदहि पुढवी दीवाय सागरा वासा / नेरइया णं भंते! किं गुरुया जाव अगुरुलहुया?, गोयमा! नो गु० नो ल० गुरुयलहुया वि अगुरुलहुया वि, से केणटेणं?, गोयमा! वेउब्वियतेयाइं पडुच्च नो गु० नो ल. गुरुयलहुया नो अगुरुलहुया, जीवंच कम्मणं च पडुच्च नो गु० नो ल० नो गुरुयलहुया अगुरुयलहुया, से तेणटेणं एवं जाव वेमाणिया, नवरं णाणत्तं जाणियव्वं सरीरेहिं / धम्मत्थिकाए जाव जीवत्थिकाए चउत्थपएणं। पोग्गलत्थिकाएणं भंते! किं गु० ल० गुरुयलहुए अगुरुयलहुए?, गोयमा! णो गु० नोल. गुरुयलहुएवि अगुरुयलहुएवि, से केणटेणं?, गोयमा! गुरुयलहुयदव्वाइं पडुच्च नो गु० नो ल• गुरुयलहुए नो अगुरुयलहुए, अगुरुयलहुयदव्वाई पडुच्च नो गु० नो ल० नो गुरुयलहुए अगुरुयलहुए, समया कम्माणि य चउत्थपदेणं / कण्हलेसाणं भंते! किंगु० जाव अगुरुयलहुया?, गोयमा! नो गु० नो ल० गुरुयलहुया वि अगुरुयलहुया वि, से केणटेणं?, गोयमा! दव्वलेसं पडुच्च ततियपदेणं भावलेसं पडुच्च चउत्थपदेणं, एवं जावसुक्कलेसा, दिट्ठीदंसणनाणअन्नाणसण्णा चउत्थपदेणंणेयव्वाओ, हेडिल्ला चत्तारिसरीरा नायव्वा ततियपदेणं, कम्म य चउत्थयपएणं, मणजोगोवइजोगो चउत्थएणं पदेणं, कायजोगो ततिएणं पदेणं, सागारोवओगो अणागारोवओगो चउत्थपदेणं, सव्वपदेसा सव्वदव्वा सव्वपज्जवा जहा पोग्गलत्थिकाओ, तीतद्धा अणागयद्धा सव्वद्धा चउत्थएणं पदेणं / सूत्रम् 73 // इह चेयं गुरुलघुव्यवस्था निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दव्वं। ववहारओ उ जुज्जइ बायरखंधेसु नऽण्णेसु॥१॥ अगुरुलहू चउफासो अरूविदव्वा य होंति नायव्वा / सेसा उ अट्ठफासा गुरुलहुया निच्छयणयस्स॥२॥ चउफास त्ति सूक्ष्मपरिणामानि, 0 निश्चयतः सर्वगुरु सर्वलघु वा द्रव्यं न विद्यते / व्यवहारतस्तु बादरस्कन्धेषु युज्यते गुरुत्वं लघुत्वं च नान्येषु / / 1 / / 0 चतुःस्पर्शान्यरूपिद्रव्याणि चागुरुलघूनि भवन्ति शेषाणि रूपिद्रव्याण्यष्टस्पर्शानि गुरुलघूनि निश्चयनयेन ज्ञातव्यानि // 1 // १शतके उद्देशक:९ सूत्रम् 73 अवकाशान्तरादि तनुवातादिनारकादिपुद्गलादीनां गुरुत्वलघुत्वविचार प्रश्नाः / // 162 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy