________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 161 // १शतके उद्देशकः 9 सूत्रम् 72 जीवानां गुरुत्वलघुत्वप्रशस्ताप्रशस्तादि विचार प्रश्नाः / त्ति तत्प्रतिपादनपरश्च नवमोद्देशकः, तत्र च सूत्रम् कहन्नं भंते! जीवा गरुयत्तं हव्वमागच्छन्ति?, गोयमा! पाणाइवाएणं मुसावाएणं अदिना० मेहुण० परि० कोह० माण० माया० लोभ० पे० दोस० कलह० अब्भक्खाण० पेसुन्न रतिअरति० परपरिवाय० मायामोसमिच्छादसणसल्लेणं, एवं खलु गोयमा! जीवा गरुयत्तं हव्वमागच्छति / कहन्नं भंते! जीवालहुयत्तं हव्वमागच्छंति?, गोयमा! पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं एवं खलु गोयमा! जीवा लहुयत्तं हव्वमागच्छन्ति, एवं संसारं आउलीकरेंति एवं परित्तीकरेंति दीहीकरेंति हस्सीकरेंति एवं अणुपरियटुंति एवं वीइवयंति पसत्था चत्तारि अप्पसत्था चत्तारि // सूत्रम् 72 // गरुयत्तं ति गुरुकत्वम्, अशुभकर्मोपचयरूपमधस्ताद्मनहेतुभूतम्, 'लघुकत्वं' गौरवविपरीतम्, एवमाउलीकरिति त्ति, इहैवंशब्दः पूर्वोक्ताभिलापसंसूचनार्थः, स चैवम्, कहन्नं भंते! जीवा संसारं आउलीकरेंति?, गोयमा! पाणाइवाएण मित्यादि, एवमुत्तरत्रापि, तत्र आउलीकरेंति प्रचुरीकुर्वन्ति कर्मभिरित्यर्थः, परित्तीकरेंति त्ति स्तोकं कुर्वन्ति कर्मभिरेव, दीहीकरेंति त्ति दीर्घ प्रचुरकालमित्यर्थः, हस्सीकरेंति त्ति, अल्पकालमित्यर्थः, अणुपरियटृति त्ति पौनः पुन्येन भ्रमन्तीत्यर्थः, वीइवयंति त्ति व्यतिव्रजन्ति व्यतिक्रामन्तीत्यर्थः, पसत्था चत्तारि त्ति लघुत्वपरीतत्वह्रस्वत्वव्यतिव्रजनदण्डकाः प्रशस्ता मोक्षाङ्गत्वात्, अप्पसत्था चत्तारित्ति गुरुत्वाकुलत्वदीर्घत्वानुपरिवर्त्तनदण्डका अप्रशस्ता अमोक्षाङ्गत्वादिति ॥७२॥गुरुत्वलघुत्वाधिकारादिदमाह सत्तमेणं भंते! ओवासंतरे किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए?, गोयमा! नोगु० नोल० नोगुरुयलहुए अगुरुयलहुए। सत्तमे णं भंते! तणुवाए किं गु० ल० गुरुयलहुए अगुरुयल०?, गोयमा! नो गु० नो ल. गुरुयलहुए नो अगुरुयलहुए। एवं सत्तमे घणवाए // 16 //