SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ / / 160 // १शतके उद्देशक:८ सूत्रम् 71 वीर्यस्य लब्धिकरणादि विचार लद्धिवीरिएणं सवी करणवीरिएणं सवी० वि अवी० वि, सेकेणटेणं?, गोयमा! जेसिणं नेरइयाणं अत्थि उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तेणं नेरइया लद्धिवीरिएण विसवी० करणवीरिएण विसवी०, जेसिणं नेरइयाणं नत्थि उट्ठाणे जाव परक्कमे तेणं नेरइया लद्धिवीरिएणं सवी० करणवीरिएणं अवी०, से तेणटेणं०,जहा नेरइया एवं जाव पंचिंदियतिरिक्खजोणिया, मणुस्सा जहा ओहिया जीवा, नवरं सिद्धवजा भाणियव्वा, वाणमंतरजोइसवेमाणिया जहा नेरइया, सेवं भंते! रत्ति // सूत्रम् 71 // पढमसए अट्ठमो उद्देसोसमत्तो॥१-८॥ सिद्धाणं अवीरिय त्ति सकरणवीर्याभावादवीर्याः सिद्धाः, सेलेसिपडिवनगा यत्ति शीलेशः सर्वसंवररूपचरणप्रभुस्तस्येयमवस्थाशैलेशोवा मेरुस्तस्येव यावस्था स्थिरतासाधर्म्यात्साशैलेशी,साच सर्वथा योगनिरोधे पञ्चह्रस्वाक्षरोच्चारकालमाना तां प्रतिपन्नका ये ते तथा, लद्धिवीरिएणं सवीरिय त्ति वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लब्धिः सैव तद्धेतुत्वाद्वीर्यं 4 लब्धिवीर्यं तेन सवीर्याः, एतेषां च क्षायिकमेव लब्धिवीर्यम्, करणवीरिएणं ति लब्धिवीर्यकार्यभूता क्रिया करणं तद्रूपं करणवीर्यम्, करणवीरिएणं सवीरियावि अवीरियावित्ति तत्र, सवीर्या, उत्थानादिक्रियावन्तः, अवीर्यास्तूत्थानादिक्रियाविकलाः, तेचापर्याप्त्यादिकालेऽवगन्तव्या इति। नवरं सिद्धवज्जाभाणियव्वत्ति,औधिकजीवेषु सिद्धाःसन्ति मनुष्येषु तु नेति, मनुष्यदण्डके वीर्य प्रति सिद्धस्वरूपं नाध्येयमिति // 71 // प्रथमशतेऽष्टमः // 1-8 // प्रश्नाः / उद्देशक:९ सवारिय तिलाशैलेशी. एतेषां च // 160 // ॥प्रथमशतके नवमोद्देशकः॥ अष्टमोद्देशकान्ते वीर्यमुक्तम्, वीर्याच्च जीवा गुरुत्वाद्यासादयन्तीति गुरुत्वादिप्रतिपादनपरः तथा सङ्ग्रहण्यां यदुक्तं गुरुए
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy