SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-१ // 157 // १शतके उद्देशक:८ सूत्रम् 65-69 मृगवधादौ क्रिया प्रश्ना : / भवतीत्यत आह मियपणिहाणे त्ति मृगवधैकाग्रचित्तः, मिगवहाए त्ति मृगवधाय गंत त्ति गत्वा कच्छादाविति योगः, कूडपास ति कूटं च मृगग्रहणकारणं गर्तादि, पाशश्च तद्बन्धनमिति कूटपाशम्, उद्दाइ त्ति मृगवधायोद्ददाति रचयतीत्यर्थः, तओ णं ति ततः कूटपाशकरणात् कइकिरिए त्ति कतिक्रियः?, क्रियाश्च कायिक्यादिकाः, जे भविए त्ति यो भव्यो योग्यः कर्तेतियावत्, जावं च ण मिति शेषः, यावन्तं कालमित्यर्थः, कस्याः कर्ते त्याह, उद्दवणयाए त्ति कूटपाशधारणतायाः, ताप्रत्ययश्चेह स्वार्थिकः, तावंचणं ति तावन्तं कालम्, काइयाए त्ति गमनादिकायचेष्टारूपया, अहिगरणियाए त्ति, अधिकरणेन कूटपाशरूपेण निर्वृत्ता या सा तथा तया, पाउसियाए त्ति प्रद्वेषो मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी तया, तिहिं किरियाहिं ति क्रियन्त इति क्रियाः चेष्टाविशेषाः, पारितावणियाए त्ति परितापनप्रयोजना पारितापनिकी, सा च बद्धे सति मृगे भवति प्राणातिपातक्रिया च घातित इति 1 // 65 // ऊसविए त्ति, उत्सर्पः, ऊसिक्किऊणेत्यर्थ ऊर्कीकृत्येति वा, निसिरइ त्ति निसृजति क्षिपति यावदिति शेषः 2 // 66 // * उसु ति बाणम् // 67 // आययकण्णायत्तं ति कर्ण यावदायत आकृष्टः कर्णायतः, आयतं प्रयत्नवद्यथा भवतीत्येवं कर्णायत आयतकर्णायतस्तम्, आयामेत्त त्ति, आयम्याऽऽकृष्य, मग्गओत्ति पृष्ठतः, सयपाणिण त्तिस्वकपाणिनास्वकहस्तेन, पुवायामणयाए त्ति पूर्वाकर्षणेण, सेणभंते! पुरिसे त्ति 'सः' शिरश्छेत्ता पुरुषः, मियवेरेणन्ति, इह वैरं वैरहेतुत्वाद्वधः पापंवा वैरं वैरहेतुत्वादिति, अथ शिरश्छेतृपुरुषहेतुकत्वादिषुनिपातस्य कथं धनुर्द्धरपुरुषो मृगवधेन स्पृष्ट इत्याकूतवतो गौतमस्य तदभ्युपगतमेवार्थमुत्तरतया प्राह, क्रियमाणं धनुःकाण्डादि कृतमिति व्यपदिश्यते?, युक्तिस्तु प्राग्वत्, तथा सन्धीयमानं प्रत्यञ्चायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाण // 157 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy