________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 154 // १शतके उद्देशकः८ सूत्रम् 64 पण्डितबालपण्डितयोरुत्पाद प्रश्नाः सूत्रम् 65 धादी देवाउयं किच्चा देवेसु उव०, से केणटेणंजाव देवाउयं किच्चा देवेसु उव०?, गोयमा! बालपंडिएणं मणुस्से तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोच्चा निसम्म देसं उवरमइ देसं नो उव० देसं पच्चक्खाइ देसंणो पच्चक्खाइ, से तेणटेणं देसोवरमदेसपच्चक्खाणेणं नो नेरइयाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उव०, से तेणटेणं जाव देवेसु उव०॥ सूत्रम् 64 // एपंतपंडिए णं ति, एकान्तपण्डितः साधुः मणुस्से त्ति विशेषणं स्वरूपज्ञापनार्थमेव, अमनुष्यस्यैकान्त पण्डितत्वायोगात्, तदयोगश्च सर्वविरतेरन्यस्याभावादिति, एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ सिय नो पकरेइ त्ति, सम्यक्त्वसप्तके क्षपिते न बनात्यायुः साधुराक् पुनर्बध्रातीत्यत उच्यते स्यात्प्रकरोतीत्यादि, केवलमेव दो गईओ पन्नायंति त्ति केवलशब्दः सकलार्थस्तेन साकल्येनैव (द्वे) गती, प्रज्ञायते अवबुध्येते केवलिना, तयोरेव सत्त्वादिति, अंतकिरियत्ति निर्वाणं कप्पोववत्तिय त्ति कल्पेष्वनुत्तरविमानान्तदेवलोकेषूपपत्तिः सैव कल्पोपपत्तिका, इह च कल्पशब्दः सामान्येनैव वैमानिकदेवाऽऽवासाभिधायक इति॥ एकान्तपण्डितद्वितीयस्थानवर्त्तित्वाद्वालपण्डितस्यातो बालपण्डितसूत्रम्, तत्र च बालपंडिए णं ति श्रावकः, देसं उवरमइ त्ति विभक्ति विपरिणामाद्देशा दुपरमते विरतो भवति, ततो देसंस्थूलं प्राणातिपातादिकं प्रत्याख्याति वर्जनीयतया प्रतिजानीते॥ 64 // आयुर्बन्धस्य क्रियाः कारणमिति क्रियासूत्राणि पञ्च, तत्र पुरिसेणं भंते! कच्छंसिवा 1 दहंसिवा 2 उदगंसिवा 3 दवियंसिवा 4 वलयंसिवा 5 नूमंसिवा ६गहणंसिवा 7 गहणविदुग्गंसि वा 8 पव्वयंसिवा ९पव्वयविदुग्गंसिवा १०वणंसिवा 11 वणविदुग्गंसिवा 12 मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मिए त्तिकाउं अन्नयरस्स मियस्स वहाए कूडपासं उद्दाइ, ततोणं भंते! से पुरिसे कतिकिरिए पण्णत्ते?, गोयमा! जावंच णं NAT: // 154