SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 152 // तत्फलभूतं शुभकर्मेति / अंबखुज्जए व त्ति, आम्रफलवत्कुब्जः, अच्छेज्ज ति, आसीत सामान्यतः, एतदेव विशेषत उच्यते, चिटेज त्ति, उर्द्धस्थानेन, निसीएज्ज त्ति निषदस्थानेन, तुयट्टेज, त्ति शयीत, सममागच्छइ त्ति, सममविषमम्, सम्मं ति पाठे सम्यगनुपघातहेतुत्वादागच्छति मातुरुदराद् योन्या निष्क्रामति, तिरियमागच्छइ ति तिरश्चीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते / यदि तदा, विनिघातं मरणमापद्यते, निर्गमाभावादिति / गर्भान्निर्गतस्य च यत्स्यात्तदाह वण्णवज्झाणि य त्ति वर्णः श्लाघा, वध्यो हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णबाह्यान्यशुभानीत्यर्थः, चशब्दो वाक्यान्तरत्वद्योतनार्थः, से त्ति तस्य गर्भनिर्गतस्य, बद्धाई ति सामान्यतो बद्धानि, पुट्ठाई ति पोषितानि गाढतरबन्धतः, निहत्ताई ति, उद्वर्तनापवर्तनकरणवर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम्? यतः पूर्वं स्पृष्टानीति, कडाई ति निकाचितानि सर्वकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, पट्ठवियाइन्ति मनुष्यगतिपञ्चेन्द्रिय जातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः, अभिनिविट्ठाइन्ति तीव्रानुभावतया निविष्टानि, अभिसमन्नागयाइ न्ति, उदयाभिमुखीभूतानीति, ततश्चो दिनाइ न्ति, उदीर्णानि स्वत उदीरणाकरणेन वोदितानि, व्यतिरेकमाह नो उवसंताइ न्ति, अनिष्टादीनि व्याख्यातान्येवैकार्थानि वा, हीणस्सरे त्ति, अल्पस्वरः, दीणस्सरे त्ति दीनस्येव दुःस्थितस्येव स्वरो यस्य स दीनस्वरः,अणादेयवयणे पञ्चायाए यावि त्ति, इहैवमक्षरघटना, प्रत्याजातश्चापि समुत्पन्नोऽपिचानादेयवचनो भवतीति ॥६२॥प्रथमशते सप्तमः // 1-7 // १शतके उद्देशक:७ सूत्रम् 62 गर्भस्य देवनरकयोरूत्पाद प्रश्रा:। योन्या निष्क्रमणप्रकारप्रश्नाः / जातस्य शुभाशुभवर्णादिआदेयतादि प्रश्नाः / उद्देशक:८ // 152 ॥प्रथमशतकेऽष्टमोद्देशकः॥ गर्भवक्तव्यता सप्तमोद्देशकस्यान्त उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं बाले त्ति
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy