SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ // 151 // (प्रदेशान्) गर्भदेशाबहिः क्षिपति, समोहणइ त्ति समवहन्ति समवहतो भवति तथाविधपुद्गलग्रहणार्थम्, सङ्ग्राम सङ्घामयति युद्धं करोति, अत्थकामए इत्यादि, अर्थे द्रव्ये, कामो वाञ्छामात्रं यस्यासावर्थकामः, एवमन्यान्यपि विशेषणानि, नवरं राज्य नृपत्वं भोगा गन्धरसस्पर्शाः, कामौ शब्दरूपे, काङ्क्षागृद्धिरासक्तिरित्यर्थः, अर्थे काङ्गा संजातास्येत्यर्थकाशितः, पिपासेव पिपासाप्राप्तेऽप्यर्थेऽतृप्तिः, तच्चित्ते त्ति तत्र, अर्थादौ चित्तं सामान्योपयोगरूपं यस्यासौ तच्चित्तः, तम्मणे त्ति तत्रैव, अर्थादौ मनो विशेषोपयोगरूपं यस्य स तन्मनाः, तल्लेसे त्ति लेश्या, आत्मपरिणामविशेषः, तदज्झवसिए त्ति, इहाध्यवसायोऽध्यवसितम्, तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नर्थादावेवाध्यवसितं परिभोगक्रियासंपादनविषयमस्येति तदध्यवसितः, तत्तिव्वज्झवसाणे त्ति तस्मिन्नेवार्थादौ तीव्रम्, आरम्भकालादारभ्य प्रकर्षयाय्यध्यवसानं प्रयत्नविशेषलक्षणं यस्य स तथा, तदट्ठोवउत्ते त्ति तदर्थम्, अर्थादिनिमित्तमुपयुक्तः, अवहितस्तदर्थोपयुक्तः, तदप्पियकरणे त्ति तस्मिन्नेवार्थादावर्पितान्याहितानि करणानि, इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तथा, तब्भावणाभाविए त्ति, असकृदनादौ संसारे तद्भावनया, अर्थादिसंस्कारेण भावितो यः स तथा, एयंसि णं अंतरंसि त्ति, एतस्मिन् सनामकरणावसरे कालं मरणमिति / तहारूवस्स त्ति तथाविधस्य, उचितस्येत्यर्थः, श्रमणस्य साधोः, वा शब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रकाशनार्थः, माहणस्स त्तिमा हन, इत्येवमादिशतिस्वयंस्थूलप्राणातिपातादिनिवृत्तत्वाद्यः समाहनः, अथवा ब्राह्मणः, ब्रह्मचर्यस्य देशतः सद्भावाद् ब्राह्मणो देशविरतः तस्य वा, अंतिए त्ति समीप एकमप्यास्तामनेकमार्यम्, आराद्यातं पापकर्मभ्य इत्यार्यम्, अत एव 48 // 151 // धार्मिकमिति, तओ त्ति तदनन्तरमेव, संवेगजायसवे त्ति संवेगेन भवभयेन जाता श्रद्धा श्रद्धानं धर्मादिषु यस्य स तथा तिव्वधम्माणुरागरत्ति त्ति तीव्रो यो धर्मानुरागो धर्मबहुमानस्तेन रक्त इव यः स तथा, धम्मकामए त्ति धर्मः श्रुतचारित्रलक्षणः, पुण्यं १शतके उद्देशकः 7 सूत्रम् 62 गर्भस्य देवनरकयोरूत्पाद प्रश्नाः / योन्या निष्क्रमणप्रकारप्रश्नाः। जातस्य शुभाशुभवर्णादिआदेयतादि प्रश्नाः /
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy